SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ ॥ २०४ ॥ . सौ ततः किरियाजावे इति क्रियाव्यवहारस्तस्याः नावे तयोः संपन्ने सति निपुणबुद्धिना प्रागुक्तकथानको द्दिष्टेन मंत्रिपुत्रेण प्रोक्तं. जागा दो पुतो इति एष नौ पुत्रो द्विनागी क्रियतां करपत्रकेण तदर्द्धम पुत्रार्थयोर्भवत्यो दास्यामीत्यानीतं च करपत्रं यावत् पुत्रकोदरोपरि दत्तं तावत्नो माया इति-या सत्या माता सा ब्रवीति सस्नेहमानसा सती प्रतिपादयति यथा नैवमात्य त्वयैतत् कर्त्तव्यं, गृह्णात्वेषा मत्पुत्रमर्थं च अहं तु अस्य जीवतो मुखारविंददर्शनेनैव कृतार्था भविष्यामीति ततो ज्ञातं मंत्रिनंदनेन यडुतेयमेव माता, दत्तश्च सपुत्रार्थ एतस्यै, निर्घाटिता चापरा इति. (छ) महु सित्य करुना मिय— रयजाली दिट्ठ किणण पतिकहणा, गमप्रदंसण तह बोली की के पतिनी मात्र मिलकत मनेज मळवी जोइये, केमके आ पुत्र में जऐलो छे. आ प्रमाणे ते वेजनीलांना वखत लगी दरवारमां तकरार चाली, पण तेनो खुनासो ययो नहि. त्यारे ते बेनो खुल्लासो नहि मळतां पूकल कथामां जगावेला निपुएबुद्धिवाळा मंत्रिकुमारे या रीते कधुं. · तमारा पुत्रना करवतथी वे जाग करीशुं अने तेनो केक अर्ध पुत्र मागती तमोने आपीशुं, एम. बोली ते करवत मंगावीने जेवी ते छोकराना पेट पर चमावी के तेटलामां जे साची माता हती ते मनमो स्नेहवाळी होवाथी क | हेवा लागी के हे अमात्य, तारे ए काम नहिज कर. या मारी सोक्यज जले मारा पुत्रने तथा पैसाने ब्ये, हुं तो ए जीवतानुं मुखकमळ जोइनेज आनंदी रहीश. त्यारे मंत्रिकुमारे जाएयुं के एज माता बे; एथी तेलीने पुत्र साथै पै श्री उपदेशपद •
SR No.022167
Book TitleUpdeshpad Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherLalan Niketan Madhada
Publication Year1925
Total Pages420
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy