________________
190?
" जले विष्णुः स्यलेविष्णुर्विष्णुः पर्वतमस्तके, ज्वालामालाकुने विष्णुः-सर्वं विष्णुमयं जगत्-" इति श्रुतस्मृतिशास्त्रः संपन्नकौतुहलश्च किमत्र विष्णुर्विद्यते न वेति संशयापनोदाय तं मार्गयितुमारब्धः . (७)
मगंमि मूवकंमरि--अज्जुवाए कुडंगि पसवत्यं, जायण पेसण रमणे-आगमहासे पमग्गहणं. ॥ ए॥
(टीका)—मार्गे इति घारपरामर्शः .--मूलकंमरित्ति मूत्रदेवकमरीकधूर्तों कदाचित्कुतोपि निमित्तात् पथि व्रजतः . तत्र चैकः पुरूषस्तरुणरमणीसहायो गंत्र्यारूढः सन्मुखमागबन्नवलोकितः. अझुववाए इति अध्युपपन्नश्च कंकरीकस्तस्यां यो
षिति, निवेदितश्च स्वाभिप्रायो मूत्रदेवाय. तेनचोक्तं-मा विषीद, घटयाम्येनां ते. के आ कांगमो वीउ फेंकतां आम तेम शुं जुवे ने ? आ स्वालमा चेलाए उत्तर वाळ्यो के ए तो “ जम्ने विष्णुः स्थो । विष्णुः" ए स्मृति सांजळी कुतूहलमा पीने आहिं विष्णु छे के नहि ए संशय टालवा माटे तेने शोधवा बाग्यो छे.
(मार्ग धार)-मार्गमां मूळेदेव अने कमरीक चाव्या. आशक थतां वासना कुंम्मा सुवावर कराववा माटे याचना करी. वटेमाणुए स्त्री मोकनावी. कमरीक ते साये रम्यो. तेणीए आवीने हसते मुखे मूळदेवनी पाघमी ऊतारी लीधी. ए
टीका–मार्गधारमा ए वात डे के मूळदेव अने कमरीक नामना बे उग एक वखते कोश्क कारणे मुसाफरीएनीकट्या. त्यां तेमणे एक माणस जुवान स्त्री साथे गामी पर चमी तेमनी सामे आवतो जोयो. कमरीकनुं मन ते स्त्री
श्री उपदेशपद.