SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ ॥ २८० १६ त्वं मम क्षणनिमित्तमेव दैवेन प्रेषितोसि तेन चानुरूपोत्तरदानकुशलेन झगित्येव स्वं मेहनं दर्शितं. एवं च प्रथमत एव जिता सा. तथा - काश्या पठमंत्ति—का थि या प्रतीतरूपया शनैः शनैस्तद्वाररूपं जुवि पद्मं विलिखितं जणिताच - " धृष्टे, संप्रति सर्वसज्यपुरुषप्रत्यक्षं स्वप्रतिज्ञां निर्वाहय यदि सत्यवादिनी त्वमसि न च सा तलिखितुं शक्नोति — प्रत्यंतसज्जनीयत्वात् सामग्र्यनावाच्चेति. -मतांतरमाह . - अन्ये पुनराचार्या ब्रुवते यथा— काग विद्या पुछाए इति काकः कश्चित् क्वचित् प्रदेशे विष्टां विकिरन् केनचिद्भागवतेन दृष्टः . तत्कालदृष्टिगोचरापन्नश्च क्षुल्लकस्तेन पृष्टः, यथा जो लघुश्वेतांबर, किमिदंarat विष्टां विपन्नतस्ततो निजालयतीति वद - सर्वज्ञपुत्रको यतस्त्वं. स्यां च पृछायां णितं क्षुल्लकेन - यथा - विण्डुमग्गणया इति एष हि काकः - यी खाउं ? तेने मळतो उत्तर देवामां कुशळ ते चेल्लाए ऊट पोतानुं लिंग बतान्युं एटले पहले बीज ते जीता. बाद मूत्रनी लेखी ते तेली ने कहेवा लाग्यो के अरे लुच्च ॥! जो तुं साचाबोली होय तो हवे तातेम करी शकी नहि. केमके ते काम प्रति लज्जामं हतुं तेम तेनी पासे तेन । सा धारथी धीमे धीमे तेनुं योनिकमळ री प्रतिज्ञा पार पाऊ. पण तेली कं मी पण न हती. इहां मतांतर कहे छे. बीजा आचार्यों कहे छे के कोइक जागवते कोइक ठेकाणे कागमाने वीठ फेंकतो जोयो. वामां एक चेलो तेनी नजरे पकतां तेने ते कर्तुं के अरे नाना चेलका ! तुं तो सर्वज्ञनो दी करो बे माटे कहे श्री उपदेशपद.
SR No.022167
Book TitleUpdeshpad Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherLalan Niketan Madhada
Publication Year1925
Total Pages420
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy