________________
॥ २६ए
निवेदितं च तेन तयाविधवैद्याय यथा ममायं वृत्तांतः संपन्नः वैद्येनापि स प्रतिपादितः " यदि मम दीनारशतं वितरसि तदा त्वामहं नीरुजं करोमीति. " अम्युपगतं चैतत्तेन. ततो वैद्येन बाकारसविलिप्तमेकं सरटं विधाय घटमध्ये च प्रतिप्य विरेचकौषधप्रयोगेण पुरीषोत्सर्गप्रज्ञौ कारितस्तत्र ततः - दंसणावगमो इति पुरीपाहतसरस्य घटान्निर्गतस्य दर्शनेपगमो विनाशः संपन्नो व्याधेरिति (छ)
अत्रैव मतांतरमाह अन्ये आचार्या एवं ब्रुवंति-तव्वन्निगचिल्लाणाण पुछाए इति- तृतीयवर्णिकः शाक्य निक्षुः क्षुल्लकश्च लघुश्वेतांबरत्रती तयोः परस्परं पृच्छायां प्रवृत्तायां सत्यां क्षुल्लके - पुरुषादि इति - किमयं पुरुषः जत स्त्रीत्युत्तरं दत्तं.
अयमत्र नाव: क्वचित्प्रदेशे केनापि शाक्यनिक्षुणा सरटो नानाविकारैः
"
तेणे कोइ हुश्यार वैद्यने जणान्युं के आ रीते मारा संबंध हकीकत बनी बे. त्यारे वैद्ये तेने जगान्युं के जो सो सोना म्होर आपे तो तने हुं नीरोगी करूं. तेथे ते कबूल्युं एटले वैधे एक सरकाने लाखना रसमां ऊबोळीने घमामां नाखी ते वाशयाने जुझाव प्रापीने ते घसायां खरनु करवा बेसाड्यो तेने खर धावता देना बेगथी हणायलो सरको मानी बाहेर नको ते जोर देने मांदगी टी.
इहां मतांतर कहे बेबीजा आचार्यो आम कहे छे के ताकि एटले पैद्धमती जिक्षु अनेक एa नानकको वतांवर यति, ते वे जहनी पूम्परमां कुहके " या पुरुष के के स्त्री छे ?". . एम उत्तर वाल्यो. कोई बौद्ध भिक्षुके सरकाने अनेक चाला साथे मायुं धुणावतो जोतेने तेथे मरकरी साये पूछ 'अरे चल्ला तुं सर्वज्ञपुत्र बे तो क
या वातनी मतलब आ बेः – कोक का यो. एवामां त्यां कोइ कारणे जैननो चेलो आवी चड्यो
श्री उपदेशपद.