________________
।। १६७ ।।
क्वचिन्नद्यादिस्थाने समकालमेवां गावकालं कर्तुमारब्धौ तदेवं मुक्तौ पटौ. वञ्चयत्ति तयोर्जीर्णपटस्वामिना लोजेन विपर्ययो व्यत्यासश्चक्रे नूतनपटमादाय प्रस्थित इत्यर्थः - तीयश्च तं निजं पटं याचितुमारब्धः - अवलदश्चानेन संपन्नश्च तयो राजजवनद्वारे कारणिकपुरुषसमीपे व्यवहारः . ( ग्रं. २००० )
कार कैश्च मित्र तत्वमित्यजान निः-- सीसओ लिहणा इति - शीर्षयोस्तमस्तकयोः क्कतन अवलेखना पररोमनानार्थं कृता, लब्धानि च रोमाणि ततस्तदनुमानेन यो यस्य स तस्य वित्तीर्ण इति कार शिकानामौत्पत्तिकी बुद्धिरिति. अत्रैव मतांतरमाह – अन्ये आचार्या ब्रुवते - जाया कत्तल तितौ पुरुष कारकैः पृष्टौ यथा केनैतौ जवतोः पटौ कर्त्तितौ ? प्राहतुः, निजनिजजायाभ्यां ततो द्वयोरपि जाये कर्त्तनं कारिते. ततस्तदन्यसंदर्शनात् व्यत्ययेन सूत्रकर्त्तनोपलंजात् जूना ओवाळा बोनाइने अदला बदली करी एटले के नवं प्रदेश ऊपामी ते चालतो थयो . त्यारे बीजाए पोतानुं ते मायुं, पण पेलो तेने ोळववा लाग्यो. तेथी तेोनो दरबारमां न्यायाधीश पासे मुकरदमो चाल्यो. त्यारे कार कि पुरुषो मां खर। वातशी हशे ते नहि जाएी शकवायी ते बेना मायाना वाळ कांसकी थी व्या. ते एटला खातर के तेमांथी ते वस्त्रना तांतला मळी यावे. ते प्रमाणे तांतला मळी यावतां तेना अनुमानथी जे जेनुं हतुं ते तेने आयुंए बाबतमां कार शिकोनी औत्पत्तिकी बुद्धि जालवी.
या स्थळे मतांतर कहे बे. - बीजा आचार्य कहेंडे के ते बे जलने कार पिकोए पूछयुं के या तमारां ओढणनुं सूत्र को कांतेल छे ? तेप्रो बोया के अमारी स्त्रीओए. त्यारे ते बेनी स्त्रीयो पासेयी सूत्र कंतान्युं. ते जलटी रीते
श्री उपदेशपद.