SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ ॥६६॥ कः स्वराज्यं गतः . अजयकुमारोपिसमये स्वजननीं बहिर्व्यवस्थाप्य राजगृहं प्रविशन् सन् मुद्दाकूवत्ति मुषां खड्डकमंगुलीयकमित्यर्थः कूपे पतितं ददर्श, बोकं च पप्रच. स चावोचत् यस्तटस्थित इदमादत्ते तस्मै राजा महांतं प्रसादमाधत्ते इति. ततोजयकुमारेण गणुगत्ति गणको गोमयस्तउपरि प्रक्षिप्तः नदकं च प्रवेशितं. ततः कथानकोक्तक्रमेण गृहीतं तत. राज्ञा च दृष्टः . तदनु जणणीपवेसणया इति जनन्या अन्नयकुमारसवित्र्याः प्रवेशनं नगरे कृतं राज्ञा इति. पर जुल्मादंगोहलि-वच्चय ववहार सीसोविहणा, अम्ले जायाकत्तणतदत्तसंदसणा णाणं. ॥ ३॥ (टीका)—पट इति झारपरामर्शः . जुन्नादंगोहमित्ति-किल कौचित् छौ पुरुषौ, तयोरेकस्य जीर्णः पटो न्यस्य चादिशब्दादितरः प्रावरणरुपतया वर्त्तते. तौ च माटो प्रसाद आपो. त्यारे अन्नयकुमारे छाण लइ तेना पर नाख्यु अने पछी तेमां पाणी यु. ए रीते कथामां कहेला ॐ क्रमथी ते वींटी कहामी. ते बनाव राजाए जोयो. बाद राजाए अजयकुमारनी मानो नगरमा प्रवेश कराव्यो.. हवे पटकार कहेछ:–पट ते एम के जूना नवा वे वस्त्र, अंगोमतां बदलाय. तेनो इन्साफ मायां ओळीने कर-3 वामां आव्यो. वीजा कहे के स्त्रीओना कतणा तपासतां तेमां ते जूदा जणाया. ७३ टीका.-पटधारमा एम वात चे के कोइ बे पुरुष हता. तेमांना एकनुं जूनुं ओढण हतुं अने बीजानु आदि ES एटले नवं ओढण हतुं. ते वे जण कोइ नदी वगेरे स्थळे समकाळे न्हावा लाग्या एटले आंढण ऊतारी कांवे राख्या. हवे श्री उपदेशपद.
SR No.022167
Book TitleUpdeshpad Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherLalan Niketan Madhada
Publication Year1925
Total Pages420
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy