________________
बए ततस्तेन तहोमासकाशकटमारुह्य चक्खणत्ति दंतनिर्जेदमात्रेण खद्धत्ति सर्वासामपि तासां लक्षणं कृतम्. विक्कयत्ति विक्रेतुमारब्धश्चासौता:-नाच लोको गृह्णाति " नक्षिताः केनाप्येता” इति प्रवदन् सन्. ततो धूर्तेन लोकप्रवादसहायेन जितो ग्रामयकः . तदनु तं मोदकं याचितुमारब्धः . ग्रामेयकश्च अशक्यदानोयं मोदक इति कृत्वा तस्य रूपकं प्रयवति, स नेति, एवं के त्रीणि यावचतमपि नेबत्यसौ. चिंतितं च ग्रामेयकण-" नैतस्माध्धूर्त्तान्मम कथंचिन्मुक्तिरस्ति इति निपुणबुधिपरिजेद्योयं व्यवहारः ,-चतुरबुध्यश्च प्रायो द्यूतकारा एव नवंतीति तानेवावलगामि " तथैव च कृतं तेन. पृष्ठश्चासौ तैः–यथानक किमर्थमस्मान्निरंतरमासेवसे त्वं ? जणितं च तेन यथा ममैवंविधं व्यसनमायातमिति.-ततो-नुयंग दारे अनिफेमो इति नु
श्री उपदेशपद.
हवे ते धूर्ते ते काकीपोना गामापर चली ते सघळी दांत बगावीने चाखी. बांद तेने वेचवा मांगतां लोको " ए तो कोकनी खाधेशी छे " एम कहो लेता अटक्या. त्यारे लोकना प्रवादनी मददथी ते धूर्ते गामझीयाने जीतीने ते लाकु मागवा लाग्यो. गाममियाए धार्यु के एवको लामु केम दशकाय तेथी ते तेने रुपियो आपवा लाग्यो, पण धूते न बीधो एम वे त्रणने जेवटे सो रुपिया पण न लीघा. त्यारे गाममियाए विचार्यु के आ धूर्त मने गेमनार नथी. आ. वातनो खुलासो जेनो निपुणबुद्धि होय ते करी शके अने तेवी बुद्धिवाला पाये जुगारियो होय छे माटे तेमने सेवं, एम चिंतवी तेणे तेमज कर्यु. त्यारे तेमणे पूछयु के अमारी तुंहरहमेश शा माटे सेवा करे छे! तेणे कर्बु के मारा पर आवी रीतनी आफत पकी जे.त्यारे तेमणे शीखव्यु के कंदोइने त्यांची मूठमां आवे तेवको एकलाकुला ते धूर्त तथा नगरना लोकोनी साये