________________
॥ २५२ ॥
औत्पत्तिकी बुद्धि - व्याख्यातं सप्रपंचं नरह सिलेत्तिद्वारं - अथ परिणयत्तिद्वारं. – पएि पनूतलोम सि- नक्खणज्य दारणिफिरुगमोए, चक्खण खधा वि-नुयंग दारे अप्फेिमो. ॥ ८० ॥
कय
( टीका ) - पणिए इति द्वारपरामर्शः । कश्चित् ग्रामेयकः स्वनावतएव मुग्धबुद्धिः क्वचिन्नगरे धूर्तलोकबहुले - बहूयलोम सित्ति बहुकाः शकटजरमाणा लोमसिकाः कर्कटिकाः समादाय विक्रयार्थं गतवान् तासु च विपणिपथावतारितासु केन चिच्छूर्तेन स उक्तः यथा नक्खणजयत्ति यदि कश्चिदेताः सर्वा नयति तदा त्वं किं तेन जीयसे ? तेन चासनाव्योयमर्थ इति मनसि मत्वाऽसंभवनीयमेव पणितकं निबद्धं यथा दारफिमगमोए इति यो नगरद्धारेण मोदको न निर्गच्छति तं तस्य प्रयच्छामि.
पति घीकाको खावाथी जय वेरव्यो. ते बदल दरवाजामांथी न नीकळे एवो लाऊ देवा ठराव. • बाद चाखीने सघळी काकमी ओ खाधी. वेचवा मांगी तो लोको कहे के खाली छे. त्यारे जुगारीओनी सल्लाहथी दरवाजाना मगरापर लाऊ राखतां ते नीकळ्यो नहि. ८०
टीका. – पतिना उदाहरणमां ए वात बे के कोइक गाममियो स्वनावथीज जोलो होइ घणा धूताराथी बसेको नगरमा कानुं गाऊं जरी वेचवा गयो. ते काकमीओ बजारना रस्तामां ऊतारी एटले कोइ धूर्त तेने कहेवा लाग्यो के जो कोइ या बधी खाइ जाय तो तुं जीताय खरो के ? ते गाम कियाए या वात न बनी शके तेवी मानीने न बनी शके एवं पण बांध्युं के तेवाने हुं नगरना दरवाजामांथी न नीकळी शके तेवो लालु आ..
श्री उपदेशपद.