________________
॥ २३६॥
गृहीत्वा करेण नरेंजेण वंदना प्रणामः कृतो मृत्तिकायाः . तदनंतरं च प्रणामादिकाया मुचितप्रतिपत्तौ विहितायां सत्यां रोहकस्यासनदानस्य विष्टरवितरणस्यावसरे प्रस्तावे रोहकेण चटुपारः प्रियवाक्योच्चारणं मनोहरेण स्वरेण मधुरगंनीरध्वनिना कृत मिति. (छ) ॥ १६ ॥
चटुपारमेव दर्शयति-गंधव्वमुरवसखो-मा सुच्चन तुह नरिंद लवणम्मि, वंकम्मतविलासिणिखलंतपयणेनररवेण. ॥ ७ ॥
(टीका)-गंधर्वस्य गीतस्य मुरवस्य च मृदंगस्य शब्दो ध्वनिर्मा श्रूयतां समाकर्यतां केनापि कृतावधानेनापि तव नवतः हे नरेंज राजन नवने प्रासादे.-एवमुच्चरिते राजा यावत् किंचित् सवितर्कमनाः संजातस्तावदनेन ऊगित्येव बब्धराजानिप्रायेण परितं,-चंक्रमंतीनां कुटिलगत्या भृशं संचरंतीनां विनासिनीनां स्खलंतो
विसंस्थूलनावनाजो ये पदाः पादास्तेषु यानि नूपुराणि तेषां यो रवः सिंजितलक्षणमाटीने नमस्कार कर्यो. त्यारबाद एटले प्रणाम वगेरे नचित प्रतिपत्ति पूरी थतां रोहाने आसन आपती वेळाए तेणे चटुपाठ एटझे प्रियवाक्यतुं जच्चारण मनोहर स्वरथी एटने मधुर अने गंजीर ध्वनिथी को. १६
चटुपार केवी रीते कर्यो ते बतावे जे-हे नरेंद्र, तारा महेसमां गवैया अने मृदंगनो अवाज न संजनाओ (केम तो कहेछे के ) त्यां फरती विलासिनीअोना अयमाता पगोमां रहेली नेवरीओना अवाजने सीधे. ५०
टीका.-गवयानो एटने के तेना गीतनो तथा मृदंगनो अवाज को सावधान माणसथी पण म संनळाओ, हे राजन् तमारा महेलमां. आम बोन्नता राजा जराक विचारमा पड्यो के रोहाए कट तेनो अभिप्राय जाणी न कह्यु
श्री उपदेशपद.