SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ ॥ ४॥ विहिता पार्थिवेन यथाऽसंबछनाषकस्त्वमसि. तेनाप्युक्तं अन्यथा नेदं. ततोलूजुजा काक्वा प्रत्यपादि-माणुसमेत्तस्सुचियंतिमानुषमात्रस्योचितं किमेवंविधार्थकरणं? ततः तदपुचण पुत्ररोहेणंति तस्य प्रथमनिवेदकस्य पुरुषस्याएबनेन तमपृच्छयमानं कृत्वेत्यर्थः अन्यस्य कस्यचिन्मध्यस्थस्य पृच्छा कृता. तेनाप्यावेदितं यथा रोहकेणा यमाश्चर्यजूतो मंझपः कारित इति. (७)॥४॥ ___ अथ मेंढेति द्वार:-तत्तो मेड्ढगपेसण-मएणूणाहिय मह द्वमासेण, जवसविगसणिहाणा-संपामण मान एयस्स. ॥ २६ ॥ (टीका)-ततस्तदनंतरं मेढकप्रेषणं मेढकस्य मेषस्य प्रेषणं कृतं राज्ञा ग्रामे, नक्ताश्च ग्रामवृद्धा यथासु मम मेषमन्यूनाधिकं च धारयध्वं अथार्षमासेन समर्पा माणसे कह्यु के ना ए वात एमज छे. त्यारे राजा काकु करी बोल्यो के शुं मनुष्य प्राणी आवं काम करी शके के ? बाद ते माणसने डोकी बीजा कोइ मध्यस्थ माणसने पूछयु एटो तेणे पण जणाव्युं के रोहाएज आ चमत्कारिमांझवो कराव्यो . हवे मेंढार्नु घार कहेछे. वाद मेंढो मोकलावी कडं के अर्ध मास लगी तेने अन्यूनाधिक राखवो. त्यारे घास अने वरु सामे राखी ते प्रमाणे करवामां आव्यु. ५६–टीका-बाद राजाए मेंढो (बकरो ) मोकलावीने गामना मुखीओने कह्यु के आ मारा बकराने वैजनमां कणो अधको न थाय तेम राखीने पंदरमे दामे पागे मोकलावजो त्यारे तेमणे रोहानी सलाह प्रमाणे तेने लीखं घास खावा आपी तेना सामे वरु नामे जंगली जानवर बांधी राख्यो ए रीते हुकम बजाव्यो. कारण के ते ब श्री उपदेशपद.
SR No.022167
Book TitleUpdeshpad Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherLalan Niketan Madhada
Publication Year1925
Total Pages420
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy