________________
॥१४॥
[१४], वश्र इति वैरस्वामी [ १५ ] परिणामिकी बुद्धिरित्यनेन वाक्येनात्र परिरिणामिकीबुधियुक्ता ब्राह्मणी देवदत्ता च गणिका गृह्यते [ १६ ].
चलणाहण-आमने-मणी य-सप्पे य-खग्ग-यूनिंदे, परिणामिएबुछिएएमाई होंतु दाहरणा. ॥५१॥
[टीका] चरणाहननं १७, आमंड इति कृत्रिमामनकं १७, मणिश्च १ए, सर्पश्च २०, खग्गत्ति खड्गः २१, स्तूपेंजः २५–पारिणामिक्यां बुझौ एवमाश्यत्ति एवमादीनि नवंत्युदाहरणानि. एवं च पारिणामिक्यां बुखौ सूत्रोपात्तानि घाविंशतिज्ञातानि एतान्यपि स्वयमेव सूत्रकृता जणिष्यंते इति नेहाश्रितो विस्तरः . [३] ७
रोहानी कथा सांप्रतमुद्दिष्ठज्ञातानां स्वरूपं बिनणिषुरादावेव नरहसिलेतिज्ञातसंग्रहगाथां स्वामी, अने परिणामिकी बुद्धिवाळी ए शब्दे करीने हां ब्राह्मणी तथा देवदत्ता गणिका लेवी.. चरणाहनन, आमम, मणि, सर्प, खम्ग, अने स्तूपेंद्र-ए वगेरे परिणामिकी बुद्धिना नदाहरण छे. ५१
टीका. चरणाघात, आमंग एटले बनावटी आमलकफळ, मणि, सर्प. खा, अने स्तूपनो इंद्र-ए वगेरे परिणामिकी बुद्धिना उदाहरणो छे. आ रीते परिणामिकी बुद्धि पेटे सूत्रमा बावीश उदाहरण सीधां छे. एमनी पण सूत्रकार पोतेज व्याख्या करशे एटले शहां अमे तेनो विस्तार नथी करता.
श्री उपदेशपद.