________________
।। २१२ ।।
[ टीका ]
:-अथवा
अनुमानहेतुदृष्टांतैः साध्यमर्थ साधयतीत्यनुमानहेतुदृष्टांतसाधिका - इह - गिज्ञानमनुमानं स्वार्थमित्यर्थः तत्प्रतिपादकं वचो देतुः परार्थमित्यर्थःज्ञापकमनुमानं, कारको देतुः; - साध्यव्याप्तिप्रदर्शन विषयो दृष्टांत : - अनुमानग्रहणादेवास्य गतत्वाद्व्यर्थमुपादानमितिचेत् —न - अनुमानस्य तत्त्वतोन्यथानुपपन्नत्वेलणैकरूपत्वान्न गतार्थत्वं दृष्टांतस्य, — कालकृतो देहावस्थाविशेषो वय इत्युच्यते ततस्तेन विपक्त्रः पुष्टिमानीतः परिणामोऽवस्थाविशेषो यस्याःसा वयोविपक्वपरिणामा; तथा हिनिस्सेसफल ई इति हितमन्युदयस्तत्कारणं वा पुण्यं - निःश्रेयसो मो स्तन्निबंधनं वा सम्यग्दर्शनादि - ततस्ताभ्यां फलवती बुद्धिः पारिणामिकी नाम. टीका.
अनुमान हेतु तथा दृष्टांत के साध्य अर्थने साधनारी - [ इहां लिंगनुं पोते जावं ते अनुमान, ते अने बीजाने ते जलावनार वचन ते हेतु — अथवा जणावनार ते अनुमान अने करावनार ते हेतु, साध्यनी व्याप्ति ज्यां जगाय ते दृष्टांत — कोइ कहेशे के अनुमान लेतां दृष्टांत आवीज जाय ले माटे तेने फोकट जूदो लीधो बे, तो तमनथी, केमके नुमान तो परमार्थ अन्यथानुपपन्नपणा रूप छे माटे तेमां कं दृष्टांत गतार्थ गणाय नहिः - ] वयोविपक्व परिणामवाळी एके काळकृत देहाबस्था विशेष ते वय तेणे करीने परिपक्व थाय छे परिणाम एटले अवस्था जेनी एवी तथा हित निः श्रेय फळवाळी एटले ति कहेतां स्वर्ग अथवा तेनुं कारण पुण्य अने निःश्रेयस कहतां मोक्क अथवा तेना कारण सम्यदर्शनादिक ते व फळवाळी गणाती बुद्धि ते पारिणामिकी जाणवी .
श्री उपदेशपढ़.