________________
॥२०॥
+
श्च ६, गर्दनः ७, लक्षणं , ग्रंथिः ए, अगदः १०, गणिका च रथिकश्चेति ११, शीतसाटी दीर्घ च तृणं-अपसव्यकं च क्रौंचस्य इत्येकमेव १२, नीबोदकंच १३, गौः
-घोटकः-पतनं च वृतादित्येकमेव १४.-एवं वैनयिक्यां सर्वाग्रेण चतुर्दश ज्ञातानि, एतान्यपि स्वयमेव शास्त्रकृता व्याख्यास्यते इति नेह प्रयत्नः . (२)
__ अथ कर्मजायाः स्वरूपमाह. जवोगदिटसारा–कम्मपसंगपरिघोलणविसाला, साहुक्कारफबबई-कम्मसमुत्था हवइ बुद्धि. ॥ ४६ ॥
(टीका) नपयोजनमुपयोगो विवक्षितकर्मणि मनसोऽनिनिवेशः-सारस्तस्यैव कर्मणः बांबुंघास-अने इंजनुं मावी तरफ जवू एम एक उदाहरण नेवा पाणी, तथा बळद-घोमो-अने कामथी ए पावं पण एक उदाहरण.-एम वैनयिकी पेटे कुझे चौद उदाहरण छे. एनी पण शास्त्रकार पोतेज व्यख्या करनार छे, माटे यहां अमे ए:संबंधी तस्ती नथी लेता.
हवे कर्मजानुं स्वरूप कहे बे:___ उपयोगयी सारने जोनारी, कर्मना अज्यास अने विचारथी विशाल, अने सानासीवके सफळ कर्मजा बुद्धि होय छे. ४६
टीका उपयोग एटसे अमुक काममां मन, बचाण-ते वके सार एटले ते ज कामनो परमार्थ जेनायी जणाय एवी
श्री उपदेशपद.