________________
॥१०६ ॥
कायाः संबंधिनी वरत्रा ४, हस्ती, ५, अगमत्ति, अवटं कूपः ६, वरखः ७ पायसं अश्या इति जिकाया बगलिकायाः पुरोषगोलिका, ए पत्ते इति पिप्पलपत्रं, १० खालित्ति खिल्लाह मका, ११ पंचपितरश्च तव राजन् पंच जनकाः १२ इयंच संग्रह गाथा स्वयमेव सूत्रकृता व्याख्यास्यते इति न विस्तार्यते.
तथा
दुसित्य - मुद्दियं -, - णादाए - निक्खु - चेडगनिहाणे, सिक्खा य-यसत्थे - वाय महं-सयसदस्से. ॥ ४२ ॥
( टीका )
महु सित्यत्ति मधुसिक्थकं मदनं १, मुडिका २, अंकश्च ३, ज्ञानकं व्यवहारारूप लक्षणं ४, निक्खुचेमगनिहाणे इति भिक्षुः ए, चेटक निधानं ६, शिक्षाच 9, त्र एटले पीपळनुं पान, खिलहमिका ( खिलोमी), अने च पेतर एटले हे राजन् तारा पांच वाप चे ते. या संग्रहगाथाने सूत्रकार पोतेज वर्णवनार छे एट इहां अमे एनी विस्तारथी व्याख्या नथी करता. बळी मधुसिक्थ, मुद्रिका, अंक, ज्ञानक, निक्कु, चेटकानिधान, शिक्षा, अर्थ, शस्त्र, मारी इच्छा अने शतसहस्र. ४२ टीका मधुसिक्थक एटले मी, मुद्रिका, अंक, ज्ञानक एटले व्यवहारमां चालतो रूपियो, भिक्षु, चेटक निधान, शि.
श्री उपदेशपद.