________________
औत्पत्तिक्या लक्षणं प्रतिपादयन्नाह. पुवमदिट्टमसूयमवेश्यतक्खणविशुधगहियत्था, अव्वाहयफाजोगी-बुद्धी नप्पत्तिया नाम. ॥ ३५॥
(टीका) पूर्व बुध्ध्युत्पादात् प्राक् अदृष्टः स्वयमनवलोकितः-मसूय इति मकारस्यालाकणिकत्वादश्रुतोऽन्यतोपि नाकर्णितः–मवेश्यत्ति अत्रापि मकारः प्राग्वत् तवोऽवेदितो मनसाप्यनालोचित--स्तस्मिन्नेव कणे विशुद्धो यथावस्थितो गृहीतोऽवधारितोऽयोनिप्रेतः पदार्थो यया सा तथाऽदृष्टाश्रुनावेदिततत्क्षणविशुद्धग्रहीतार्या, अब्वाहयफलजागी इति हैकांतिकमिहपरलोकाविरुद्धं फलांतराबाधितं वाऽव्याहतमुच्यते
औत्पत्तिकी बुद्धिनुं लक्षण कहेछे:पूर्व अणदीमा अणसांनळ्या अणविचारेला अर्थने तेज कणे खरेखर रीते पकनार अव्याहतफळवाळी बु. द्धि ते औत्पत्तिकी जाणवी. ३७
टीका. बुद्धि ऊपजवानी अगान पोते न जोयेनो, बोजा पासेयी नहि सांजळेलो, मनयी अणविचारेलो छतां ते जवणे ययावस्थितपणे अजित पदार्थ जेना वो ग्रहण करी शकाय तेवी अने एकांतिक, इहपरलोकथी अविरुष्क फलांतरथी अबाधित एवा अव्याहत फळ साथे जोमायत्री बुधि ते औत्पत्तिकी बुद्धि जाणवी. इहां मदिठ मस्य ।
• श्री उपदेशपद.