________________
॥ १०२ ॥
dus saal गुरुशुश्रूषा सच कारणमस्यास्तत्प्रधाना वा वैनयिकी ॥ २ ॥ कम्मति कर्मशब्देन शिल्पमपि गृह्यते तंत्र अनाचार्यकं कर्म, साचार्यकं शिल्पंकादाचित्कं वा कर्म, शिल्पं नित्यव्यापारः ततः कर्मणो जाता कर्मजा ॥ ३ ॥ तथाशब्दः समुच्चये -- पारिणामिया इति परि समंतात् नमनं परिणामः – सुदीर्घकालं पूर्वापरार्थावलोकनादिजन्य आत्मधर्म इत्यर्थः स कारणमस्यास्तत्प्रवाधा वा पारिणामिकी. ॥ ४ ॥
"
चैवशब्दस्तयाशब्दवत्. बुध्यतेऽनयेति बुद्धिर्मतिः - सा च चतुर्विधैवखनुशब्दस्य निर्धारणार्थत्वात् निर्दिष्टोक्ता -- समय केतु निः सिद्धांत प्रसाद चिह्नभूतै स्तीर्थकर गणधरादिनिरित्यर्थः
छ
कारण जेतुं ते अथवा विनयप्रधान ते वैनयिकी. ( २ ) कर्मथी थाय ते कर्मजा. इहां कर्म शब्दे शिल्प पण लेवं. त्यां पोतानी मेळे करा ते कर्माचार्य पासे शीखीने कराय ते शिल्प. अथवा कोइ वेळा कराय ते कर्म अने दररोज कराय ते शिल्प . ३ तेमज परिणाम छे कारण जेनुं अथवा परिणामप्रधान ते पारिणामिकी. त्यां परि एटले सघळ | तरफथी नमं ते परिणाम अर्थात् लांबो वखत पूर्वापरना बनाव जोवाथ। यती जीवनी खुलावट, ४
चैत्र शब्द तथा शब्द जेवो छे. जेनाथी बोध ते बुद्धि ते चार प्रकारनीज समयकेतु एटले सिद्धांतरूप मेहेल - नाधा समान तीर्थकर गणधर वगेराए कहेली .
श्री उपदेशपद.