________________
॥१७॥
8888888
विश्रामणाकरणोचितान्नपानौषधादिसंपादनबक्षणश्चितानुवृत्तिरूपश्च गृह्यते-अतस्तेन गुरुविनयेन, एवंचियत्ति एवमेव श्रेणिकमहाराजन्यायेनैव सूत्रपरिणतिर्गृह्यमाणागमग्रंथानामात्मना सहैकोनावः नवति संपद्यते. नहि सम्यगुपायः प्रयुक्तः स्वसाध्यमसाध्यैवोपरमं प्रतिपद्यते.-इतरथात्वन्यथा पुनरविधिना गुरोरविनयेनचेत्यर्थः सूत्रग्रहणं प्रस्तुतमेव विपर्ययफवं विपरीतसाध्यसाधकं मुणितव्यं विज्ञेयं.
श्री उपदेशपद.
विधिवके एटने के मंगळी योजी, बेठक गोठवी वंदन दइ, कायोत्सर्ग करी तथा सूत्रार्थ शीखवनार गुरुनो । विनय एटने के अभ्युत्थान, आसनदान, पादपरिधावन, विश्रामणा अने उचित अन्नपानौषध संपादन रूप अने चित्ता* नुवृत्ति रूप, ते वझे-एज रीते एटख्ने श्रेणिक राजाना दृष्टांत माफक जणवामां आवता आगम ग्रंथो दिलमा चोटे बाकी अविधि अने अविनयथी सूत्र शीखतां धारवायी विपरीतफळ थाय छे, एम जाणवू.
सूत्रग्रहणफवं हि यथावस्थितोत्सर्गापवादशुषहेयोपादेयपदार्थसार्थपरिज्ञानतदनुसारेण चरणकरणप्रवृत्तिश्च. अविधिना गुरुविनयविरहेण च दूषितस्य पुनः प्राणिनः सूत्रग्रहणप्रवृत्तावप्येतद्धितयमपि विपरीतं प्रजायत इति. (७)
___ कंमके सूत्र शीखवानुं फळ ए डे के खरेखरा उत्सगार्पवाद साये हेयोपादेय पदार्थों ओलखी अने ते प्रमाणे चालवू हालवु.परंतु अविधि अने गुरुविनयना अनावथी दूषित पाणी सूजा शीखे तोपण एवे फळ नबटी - तना थशे.