________________
॥१४॥
___चोलकश्च पाशकौ च धान्यानि चेति चोबकपाशकधान्यानि-धन्नेत्येकचननिर्देशः प्राकृतत्वात्-एवमन्यत्रापि (३ ), द्यूतं प्रतीतमेव, ( ४ ), रत्नानि च (५), स्वप्नश्च चक्रं चेति स्वप्नचक्रे (६-७), चः समुच्चये, चर्म च युगं चेति चर्मयुगे (७-५), पदैकदेशेपि पदसमुदायोपचारादिह युगशब्देन युगसमिसे गृह्येते, परमाणवः (१०), अमी दशसंख्याः दृष्टं प्रमाणोपलब्धमर्थ मनुजस्वउर्सनत्वादिलक्षणमंतं श्रोतुः प्रतीतिपथं नयंतीति दृष्टांताः मनुजसंने मानुष्यप्राप्तावित्यर्थः
दृष्टांतनावना चैवं कार्या.
श्री उपदेशपद.
चोटलक, वे पासा, अने जूदी जूदी जातना धान्यो-ए त्रण-वहां धान्या घणां छतां प्राकृत नापाना कारणे एकवचनथीज ते वताव्यां छे. एम बीजा स्थळे पण समजबू. चोयुं जुगार, पांचमा रत्नो, छठे स्वप्न, सातम चक्र, चकार समुच्चयार्य छ, आउ{ चर्म अने नवमुं युग एटले पदना एक देशथी आखो पदसमुदाय लेता हां युग शब्दे करी युग एटले धूसरीना बे समेस्रो खेवी, अने दशमा परमाणुओ-एम ए दश दृष्टांतो एटले प्रमाणवझे जाणवामां आवता मनुष्यनव जित्वादिरूप अर्थने अतपर एटले के सांजळनारनी खात्रीपर सावे ते दृष्टांतो मनुष्यनव पामवामां छे,
दृष्टांतोनी भावना आ रीते करवी.