SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ ॥ १६३ ॥ हवे संग्रहगायनो अक्षरार्थ कहेने: देवीदोहळ एटने के चेल्ला नामनी राणीने कोइक समये दोहलो उपन्यो -- एक स्थंज प्रासाद एटने एकयंजा मेहेलमा रमवारूप दोहळो - बाद राजाए फरमावेला अजयकुमारनुं वनमां गमन ययुं. त्यां वृक्षनी उपलब्धि एट ले विशिष्ट वृक्ष मळीयान्यो, तेनी तेणे अधिवासना करी, एटले तेना अधिष्ठायक व्यंतरने तोष यतां तेणे सुंदर महेल बनावी प्राप्यो. उ समवाए अंबग—अकालदो हलग पाणपत्तीए विज्जादरणं रसादिट्टो कोवो भयाणत्ती ॥ २१ ॥ त्यां ऋतुनो समवाय यतो, मातंगनी स्त्रीने काळे आम्र फळ खावानो दोहद ययो. तेणे विद्यार्थी (फळ) हर्या. राजा ते जोइ कोप कर्यो ने अजयने हुक कर्यो. २१ (टीका) तस्यच प्रासादस्य चतसृष्वपि दिवारामे षमामृतूनां वसंतग्रीष्मप्रावृट्शरद्धेमंत शिशिरलङ्गणानां समवायो मीलनं नित्यमेवानवद् व्यंतरानुभावादेव. एवंच प्रातिकाले कदापि बगति आम्रफलेष्वकाले आम्र फलोतत्त्यनवसरे दोहदकः पाणपत्न्याश्चाल्लकल्लत्रस्य समुदभूत् ततो विद्यया आहरणमादानमक्रियत चूतफलानां चंगालेन तत्रारामे तदनु राज्ञा श्रेणिकेन दृष्टे फल विकलैकशाखे चूतशा खिनि विलोकिते सति कोपः कृतः, अथाजयस्याप्तिः चोरगवेषणगोचरा आज्ञा वितीर्णा. (५) श्री उपदेशपद.
SR No.022167
Book TitleUpdeshpad Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherLalan Niketan Madhada
Publication Year1925
Total Pages420
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy