________________
॥१५०॥
SSSORDogpeg
यत एवं ता इति तस्माद्धर्मे उक्तलक्षणे एव एकांतेनैवैकेंजियादिजातिप्रवेशनिवारणकारिणि नवोदनवनूरिफुःखज्वलनविध्यापनवारिणि यतितव्यं सर्वप्रमादस्थापनपरिहारेणोद्यमः कार्यः सम्यग् मार्गानुसारिण्या प्रवृत्त्या स्वसामर्थ्यालोचनसारं-सदा सर्वाष्ववस्थासु धीरपुरुषैर्बुद्धिमन्तिःपुंलिः (७)
जे माटे एम छे ते माटे एकांते एकेंद्रियादि जातिमां जतां अटकावनार अने आ संसारना अनेक सुखरूप आगने होमववा पाणी समान धर्ममांज सघळा प्रमादस्थान ओमीने सम्यक् रीते एटल्ले के मार्गानुसारि प्रवृत्तिवके पोतानु बळ जोड्ने सघळी अवस्थाओमां बुद्धिमान् पुरुषोए उद्यम करवो.
___ सम्यग् धर्मे यतितव्यमित्युक्तमथ सम्यग्नावमेव नावयन्नाह.-सम्मत्तं पुण इत्थं-सुत्तणुसारेण जा पवित्ती उ, सुत्तगहणंमि तम्हा-पवत्तियव्वं इहं पढम. ॥१॥
सम्यक् रीते धर्ममां उद्यम करवो एम कहा, हवे सम्यक्पणुं ते शुं ते जणाववा कहे जे. अही सम्यक्पाणुं ते सूत्रानुसारे जे प्रवर्त्त, ते छे. माटे यहां पहेबां सूत्र शीखवां जोइए. ॥ १५ ॥
टीका. सम्यक्त्वमवितथरूपता पुनरत्र धर्मप्रयत्ने का इत्याद-सूत्रानुसारेण या प्रवृत्ति-स्तुशब्दोवधारणाओं जिन्नक्रमश्चेति-ततः सूत्रानुसारेणेव सर्वज्ञागमानुसारेणैव या चैत्यवंदनादिरूपा प्रवृत्तिश्चेष्ठा सम्यक्त्वं.
श्री उपदेशपद.