________________
॥१४॥
- जो एकेंद्रिय वगैरेनी लांबी कायस्थिति छ, पण ते शा कारणे याय छे ते कहे जाइए तो ते कहे जे. एवी स्थिति जेओ धर्मथी बाहेर मन राखीने वारंवार दोषो सेवे छे तेमने थाय डे, माटे बुद्धिमान् पुरुषोए वारंवार सम्यक ते धर्ममां यत्न करवो. १७
(टीका) एषा चेयं पुनर्काघीयसी स्थितिः असकृदनेकवारान् अनेकेषु नवेष्वित्यर्थः दोषासेवनतः दोषाणां राहुमंमत्रवत् शशधरकरनिकरवातस्पर्डिखनावस्य जीवस्य मालिन्याधायकतया दूषकाणां निविभवेदोदयाज्ञानजयमोहादीनां यदासेवनं मनोवाकायैः कृतकारितानुमतिसहायैराचरणं-तस्मात्-केषामित्याह-धर्मबाह्य चित्तानां श्रुतधर्मा चारित्रधर्माच्च सर्वथा बाह्यचित्तानां स्वप्नायमानावस्थायामपि तत्रावतीमानसानामित्यर्थः.
श्री उपदेशपद.
टीका
. ए लांबी कायस्थिति अनेकवार एट्लेके अनेक नवोमां दोषो सेववाथी थाय छे. दोषो एटले चंद्रना किरणोनी हरीफाइ करनार मलिनकर। राहुना माफक दूषित करनार तीव्र वेदोदय-अज्ञान-जय-मोह वगेरे दोषो, तेमनु मनवचन कायावमे करण कारापण अनुमोदननथीजे सेववू तेनायी ते थाय डे कोने थाय ते कहे छे. धर्म बाह्यचित्तवाळाने । एटले के श्रुतधर्म अने चारित्र धर्मयी सर्वथा बाहेर मन राखनाराओने अर्थात् स्वप्नमां पण त्यां मनने नहि जतारनार जीवोने तेवी सांबी स्थिति थाय ने.