________________
॥ १३४ ॥
तं दणिस्सामो, इइ जंमिरेहि दोहिं - तज्जिजंतो वि पुरूत्तं ॥ ए४ ॥ अक्खुम्मुहकयचक्खू - एगग्गमणो महामुणिंदो व्व, नवसद्धचक्कविवरो - रादं विंधइ सरेण बढुं || || विवाइ तीइ खित्ता -- वरमाला निव्वुईइ से कंठे, आदिओ नरिंदो - यजसो समु.॥ २६ ॥ विदिओ वीवाहमहो- दिसां र च से महीवइणा, जह ते चक्क बि-अ, गहु सेसकुमरेहिं ॥ ए७ ॥ तह कोइ पुलपब्नारनारिओ माणुसत्तणं लहइ, एयं णोरपारं - नवकंतारं परियमंतो. ॥ ५८ ॥
-ज
ळे वरमाळा नाखी. राजा खुश खुश थयो, अने लोकोमां जयजय शब्द ऊछळी रह्यो. ए६ तेनो विवाह महोत्स वकरीने राजा तेने राज्य दीधुं. हवे जेम तेथे चक्रोनुं छिद्र मेळव्युं पण वीजाने ते नहि जमयुं, तेम कोइ पुण्यना प्राग्नारवाळो या अपार जवकांतारमां जटकतां मनुष्यपणं पामे बे. २७ ए
गाथारार्थः
चक्रेणाप्पुपलक्षिते कन्याहरणे निर्वृतिसंज्ञराजकन्यकादृष्टांते - राधावेधे प्रक्रां ते सतीत्यर्थः, अफिनियमचित्ति - अस्फिटितेन लक्ष्यादन्यत्राव्याक्षिप्तेन दणा दृष्ट्या ग्रोवधारणं चक्राष्टको परिव्यवस्थितराधासंज्ञयंत्रपुत्रिकावामा चिलणस्य - वस्येति गम्यते, चक्रनालाहिं ति चक्रनालस्य चक्राधारस्तंजस्याधः स्थितेन सुरेंद्रदतेन कृतः -- तदनु सज्जितशरेण तणमेव राधा विद्धेति सामर्थ्यात् गम्यते.
श्री उपदेशपद.