________________
४८
ज्योतिष्करण्डकम्
જંબૂઢીપપ્રજ્ઞપ્તિમાં કહ્યું છે ભગવન્! સંવત્સરોની આદિ કઈ? અયનોની આદિ 3 ? #तुनी साह ? भासनी माह ? पक्षनी ? मोरात्रनी माह 55 ? भुतानी माह ४७.? ४२५नी माह 35 ? नक्षत्रीनी माह 55 ? ગૌતમ! ચંદ્રાદિકા સંવત્સરો, દક્ષિણાદિકા અયનો, વર્ષાદિક ઋતુઓ, શ્રાવણાદિકા માસો, બાહુલાદિકા પક્ષો, દિવસાદિકા અહોરાત્રો, રુદ્રાદિકા મુહૂર્તો, બવાદિકા કરણો, અભિજિતાદિકા નક્ષત્રો હે શ્રમણાયુષ ! જણાવેલા છે. આ ગાથાથી ભરત-ઐરવતમાં યુગની આદિ જણાવી. હવે, ભરત-ઐરાવત વિદેહોમાં સાધારણ એવી યુગની આદિની પ્રરૂપણા કરે છે. યુગમાં તિથિ-અહોરાત્રના પ્રમાણ
सावणबहुलपडिवए बालवकरणे अभीइनक्खत्ते । सव्वत्थ पढमसमये जुगस्स आई वियाणाहि ॥ ५५ ॥ अट्ठारस सट्ठिसया तिहीण नियमा जुगंमि नायव्वा । तत्थेव अहोरत्ता तीसा अट्ठारस सया उ ॥ ५६ ॥ तत्थ पिडिमिज्जमाणे पंचहिं माणेहिं पुव्वगणिएहिं । मासेहिं विभज्जत्ता जइ मासा होति ते वोच्छं ॥ ५७ ॥ आइच्चेण उ सट्ठी मांसाणं उडुणो उ होंति एगट्ठी । चंदेण य बावट्ठी सत्तट्ठी होति नक्खत्ते ॥ ५८ ॥ सत्तावन्नं मासा सत्त य राइंदियाइं अभिवड्डे ।
एक्कारस य मुहुत्ता बिसट्ठिभागा य तेवीसं ॥ ५९ ॥ 'सर्वत्र' भरतैरवते महाविदेहेषु च श्रावणमासे 'बुहलपक्षे' कृष्णपक्षे प्रतिपदि तिथौ बालवकरणेऽभिजिन्नक्षत्रे प्रथम समये युगस्यादि विजानीहि, किमुक्तं भवति ? एतावान् युगस्यादौ (दिः) सर्वेष्वपि क्षेत्रष्वव्यभिचारी, अमीषां च यथा युगादिता तथा प्रागेव भावितं ॥ ५५ ॥ सम्प्रति युगे सर्वसङ्ख्यया तिथिपरिमाणमहोरात्रपरिमाणं च प्रतिपादयतिइह तिथयः शशिसम्भवाः अहोरात्राः सूर्यसम्भवाः, तत्र युगे तिथीनां नियमाद्भवंत्यष्टादश शतानि षष्टानि षष्ट्यधिकानि ज्ञातव्यानि, कथमिति चेदुच्यते, इह सूर्य एकैकमर्धमण्डल१. मासा' -इति म. वि. पुस्तके।