________________
४२६
ज्योतिष्करण्डकम्
[२] गणिमेन च धरिमेण च मेयेन च वर्णितोऽहोरात्रः ।
इत उर्ध्वं वक्ष्यामि युगे संवत्सर मानम् ॥ ३३ ॥ (અનુ) ગણિમ, ધરિમ અને મેય પ્રમાણથી અહોરાત્રનું વર્ણન કર્યું. હવે, પછી યુગમાં સંવત્સરનું
प्रभावीश. ॥ 33॥ [५७] चतुष्पञ्चाशच्च सहस्राणि नव चैव शतानि भवन्ति प्रतिपूर्णानि ।
एतन्मुहूर्तगणितं पञ्चवार्षिकस्य तु युगस्य ॥ ६९ ॥ (અનુ.) પંચવાર્ષિક યુગનું મુહૂર્તગણિત ચોપન હજાર નવસો પ્રતિપૂર્ણ મુહૂર્ત, એક લાખ અટ્ટાણસો
નાલિકા, ચોપનસો નેવુ ભાર તથા બે લાખ ઓગણીશ હજાર છસો આઢકનું હોય છે. [५८] सोपयोगाऽपीयं महालताङ्ग - महालतासंख्यावेदिका गाथा कस्मिंश्चिदपि ज्योतिष्करण्डकमूल
ग्रन्थादर्श नोपलभ्यते, न च सटिप्पणेष्वेतद्गन्थादर्शेष्वपीयं गाथा दृश्यते, किञ्चश्रीमलयगिरिविरचितवृत्तिसहितेष्वादशेषु यद्यपि नेयं गाथा वर्त्तते तथापि तद्वत्तौ एतद्वाथा खण्डितवृत्यंश दर्शनात् तथा श्री जयसोमोपाध्याय शिष्यरत्न श्री गुणविनयवाचक विरचिते सिद्धान्त हुण्डिकारूपे नानाविचाररत्नसङ्ग्रहग्रन्थे कालपरिमाणाधिकारे (पत्र २२७) वाससयसहस्सं पुण० इति सप्ततितमगाथात आरभ्य अशीतितम एतद्गाथाकदम्बकोद्धरणेऽस्याः प्रस्तुत गाथाया उत्तरार्धस्य दर्शनाच्चात्रेयं गाथाऽवश्यमेव भाव्येति अनुसन्धाय इयं गाथा कोष्ठकमध्ये स्थापिताऽस्ति । अपि चात्रेदमपि अवधेयम् यत्-इत आरभ्य अशीतितमगाथापर्यन्तः सङ्ख्यार्थावेदिका गाथाः सर्वेष्वप्यादर्शेषु खण्डिता अव्यवस्थिता अशुद्धाश्चोपलभ्यन्ते केवलं सटीकादशेष्वविकृताः प्राप्यन्ते इति सर्वासां प्रतीनामनुसन्धानेन शुद्धः पाठोऽत्र स्थापितोऽस्ति, तथाप्यात्रार्थे गीतार्था एव प्रमाणम् ॥ इति पादलिप्तसूरीणां
ज्योतिष्करण्डक पुस्तके टीप्पनकमेतल्लिखितमत्रोद्धरितमस्त्यस्माभिः । [५९] पादलिप्तसूरिग्रन्थे ७८-७९-८० लिखिता तिसो गाथा जेटि० खंटि० आदर्शयोर्न विद्यते ।
श्रीमलयगिरिवृत्तिसहितेषु ज्योतिष्करण्डकप्राचीनादर्शेषुश्री गुणविनय वाचक विरचिते नानाविचाररत्नसङ्ग्रहग्रन्थे च एता गाथा दृश्यन्ते शुद्धा श्चापि वर्तन्ते, श्री सागरानन्दसूरिवरसम्पादिते सवृत्तिके एतद्ग्रन्थमुद्रितादर्श पुनरेतद्गथात्रिकस्थाने खण्डित-भ्रष्टाऽव्यवस्थिततां प्राप्ते द्वे गाथे मुद्रिते दृश्यते । तेऽत्र ६९-७० लिखितस्तः किन्तु पादलिप्तसूरिग्रन्थे त्वेवं गाथास्तिस्रो लिखिता दृश्यन्ते । तद्यथातुडिय महातुडियंगं भवति महातुडियतं परं ततो । ततो अडडगं पि य परतो य तहा अडडमेव ॥ ७८ ॥ हवति महा अडडंगं तत्तो य भवे महाडडमेव । ऊहंगं पिय ऊहं हवति महल्लं च ऊहंगं ॥ ७९ ॥ तत्तो य महाऊहं हवति हु सीसप्पहेलियाअंगं । तत्तो परतो सीसपहेलिया हवति नातव्या ॥ ८० ॥