________________
अधिकार ओगणीसमो - अमावस्या - पूर्णिमा - चन्द्रनक्षत्रयोग
ઉપ૨ ૯ અને નીચે ૩૧આવ્યા, અર્થાત્
૧૪૪
૯
31
の
૬૭
ભાગના
૩૧
भाग खाव्या. सेटले 3
241. 11 330 11
હવે, કયા અયનમાં અથવા કયા મંડળમાં કયું પર્વ સમાપ્ત થાય છે, તેનું નિરૂપણ કરવા કરણ બતાવે છે.
३६१
इच्छापव्वेहिं गुणं अयणं रूवाहियं तु कायव्वं ।
सोज्झं च हवइ एत्तो अयणक्खेत्तं उडुवइस्स ॥ ३३९ ॥
जइ अयणा सुज्झंती तइ पुव्वजुया उ रूवसंजुत्ता । नायव्वं तं अयणं नत्थि निरंसं हि रूवजुयं ॥ ३३२ ॥ कसिणमि होइ रूवं पक्खेवा दो य होति भिन्नंमि । जावइआ तावइव्वे पव्वे ससिमंडला होंति ॥३३३ ॥ ओयंमि उ गुणकारे अब्धितरमंडले हवइ आई । जुम्मंमि य गुणकारे बाहिरगे मंडले आई ॥ ३३४ ॥
यस्मिन् पर्वण्यनमण्डलादिविषया ज्ञातुमिच्छा तेन गुणितं प्रागुक्तं राशिं एकमयनमेकं मण्डलमेकस्य च मण्डलस्य चत्वारः सप्तषष्टिभागाः एकस्य च सप्तषष्टिभागस्य नवैकत्रिंशद्भागा इत्येवंरूपं कुर्यात्, तदनन्तरं चायनं रूपाधिकं कर्त्तव्यं, तथा गुणितस्य मण्डलराशेर्यदि चन्द्रमसोऽयनक्षेत्रं परिपूर्णमधिकं वा संभाव्यते तत एतस्मादीप्सितपर्वसङ्ख्यानगुणितान्मण्डलराशेः 'उडुपतेश्च' चन्द्रमसोऽयनक्षेत्रं भवति शोध्यं, 'यति च' यावत्सङ्ख्यानि चायनानि शुद्धयन्ति ततिभिर्युक्तानि पूर्वाण्ययानि क्रियन्ते, कृत्वा भूयो रूपसंयुक्तानि विधेयानि, यदि पुनः परिपूर्णानि मण्डलानि शुद्धयन्ति राशिश्च पश्चान्निर्लेपो जायते तदा तदयनसङ्ख्यानं निरंशं सत् रूपयुक्तं नास्ति, तत्रायनराशौ रूपं न प्रक्षिप्यत इति भावः, कृत्स्ने - परिपूर्णे राशौ भवत्येकं रूपं मण्डलराशौ प्रक्षेपणीयं, 'भिन्ने' खण्डे अंशसहि राशावित्यर्थः द्वे रूपे मण्डलराशौ प्रक्षेपणीये, प्रक्षेपे च कृते सति यावान् मण्डलराशिर्भवति तावन्ति शशिमण्डलानि तावतिथे ईप्सिते पर्वणि भवन्ति, तथा यदीप्सितेन पर्वणा ओजोरूपेण-विषमलक्षणेन गुणकारो भवति तत आदिरभ्यन्तरे मण्डले द्रष्टव्यः, 'युग्मे तु' समे तु गुणकारे आदिर्बाह्ये मण्डलेऽवसेयः, एष करणगाथासमूहाक्षरार्थः, भावना त्वियं