________________
श्रीमत्पादलिप्तसूरिरचितं
ज्योतिष्करण्डकम् . आचार्यश्रीमन्मलयगिरिकृतिवरविहितविवृतियुतम्
प्रणम्य श्रीपार्श्वममीझराख्यमशेष-तीर्थगणभृच्छुतधरांश्च । सवृत्तिकमिदं ज्योतिष्करण्डकं-गुर्जरभाषानुबद्धं कुर्वे बालहिताय ॥१॥
શ્રી અમીઝરા પાર્શ્વનાથ પરમાત્માને તેમજ સર્વ તીર્થકર, ગણધર-ઋતધરોને નમસ્કાર કરીને પ્રાચીનતર કોઈક વલ્લભીઆચાર્ય દ્વારા વિરચિત તેમજ પૂજ્યપાદ શ્રીમદ્ મલયગિરિ આચાર્ય દ્વારા રચાયેલી જ્યોતિષ્કરંડક નામના ગ્રંથની જ્યોતિશ્ચક્રની ગતિવિધિ પર આધારિત વૃત્તિનો અલ્પમતિ વિનેયજનના હિત માટે સરળ ગુજરાતી ભાષામાં અનુવાદ કરું છું.
અહીં ગ્રંથનો આરંભ કરતાં પહેલાં વૃત્તિકાર બે શ્લોક દ્વારા સર્વપ્રથમ ઉપોદ્ધાત સ્વરૂપ મંગલાચરણ કરે છે. ॥ अहं ॥ स्पष्टं चराचरं विश्वं, जानीते यः प्रतिक्षणम् ।
तस्मै नमो जिनेशाय, श्रीवीराय हितैषिणे ॥ १ ॥ सम्यग्गुरुपदाम्भोजपर्युपास्तिप्रसादतः ।
ज्योतिष्करण्डकं व्यक्तं, विवृणोमि यथाऽऽगमम् ॥२॥ १. अत्रानन्तरं आ. प्र. पुण्यविजयसम्पादिते महावीरविद्यालय संस्करणे गाथाषट्कमधिकं संप्राप्यते दृश्यते तच्चैवं - कातूण नमोक्कारं जिणवरवसभस्स वद्धमाणस्स । जोतिसकरंडगमिणं लीलावट्टीव लोगस्स ॥१॥ कालण्णाणाभिगमं सुणह समासेण पागड महत्थं । णक्खत्त-चंद-सूरा जुगम्मि जोगं जध उति ॥२ ॥ किंचि (? कंचि) वायग वालब्भं सुतसागरपारगं दढचरित्तं । अप्पस्सुतो सुविहियं वंदिय सिरसा भणति सिस्सो ॥ ३ ॥ सज्झाय - झाण - जोगस्स धीर ! जदि वो ण कोयि उवरोधो । इच्छामि ताव सोतुं कालण्णाणं समासेणं ॥ ४ ॥ अह भणति एवभणितो उवमा-विण्णाण-णाणसंपण्णो । सो समणगंधहत्थी पडिहत्थी अण्णवादीणं ॥ ५ ॥ दिवसिय-रातिय-पक्खिय-चउमासिय-तह य-वासियाणं च । णिअयपडिक्कमणाणं सज्झायस्सावि य तदत्थे ॥६॥A [एतस्य छाया एवमनुवादस्तृतीय परिशिष्टे दृष्टव्यः ।