________________
प्राभृतगाथाङ्कः
२५५-५६
२५७
२५८-५९
२६०-२६४
२६५
२६६
२६७
२६८-६९
२७०-७२
२७३-७८
२७९-९१
२९२
२९३-९४
२९५
२९६-९७
२९८-९९
३००-३०३
३०४-३०५
३०६-३०९
३१०-११
नक्षत्रमण्डलसमाप्तिकालः प्रतिमण्डलं नक्षत्रगतिः सूर्यस्य प्रतिमण्डलं गतिः चन्द्रस्य मण्डलपूर्तिकाल: मुहूर्त्तगति: त्रयोदशं प्राभृतं ९३
सूर्यर्त्वानयनकरणं ऋतूनां नामानि
ऋतूषु तिथिज्ञानकरणं
सूर्यर्तुषु अधिकरात्रपर्वाणि
३१
विषयः
अवमरात्राधिकरात्रनिष्पत्तिस्तन्मासतिथयः
ऋतुषु सूर्यस्य चन्द्रस्य च नक्षत्रयोगकरणे ध्रुवराशि - शोधनकानि चन्द्रर्तवस्तत्प्रमाणं तत्करणं तत्समाप्तिदिनकरणं तन्नक्षत्रकरणं
चतुर्दशं प्राभृतं १४
अयनमध्ये विषुवं दिनरात्रिसन्धौ विषुवे पर्वतिथिकरणचतुष्टयं पर्वसंख्यागाथा तिथिसंग्रहगाथा विषुवनक्षत्राणि विषुवसूर्यनक्षत्रगाथा विषुवलग्नसंग्रहः विषुव - निश्चयकालः
पंचदशं प्राभृतं १५
व्यतिपातस्वरूपं फलराशि:
व्यतिपाते करणं
षोडशं प्राभृतं १६
समभूतलात् चन्द्रसूर्यतारकाणामुच्चता बाह्याभ्यन्तरमण्डलादिषु दिनरात्रिभागाः
तापक्षेत्रस्यायामं प्रतिमण्डलं वृद्धिः
अभ्यन्तरे बाह्ये च मण्डले मेरुसमीपेऽन्यत्र च तापक्षेत्रविष्कंभः
सूर्यस्य दृष्टिप्राप्तताकरणं तापक्षेत्रमानं
सप्तदशं प्राभृतं १७.
दिवसरात्रेर्ध्रुवाध्रुवमुहूर्त्ताःत्रिंशन्मुहूर्त्तताऽहोरात्रस्य दिवसरात्रिहानिवृद्धौ करणं सूर्यमास
पर्यन्ते हानिवृद्धिकरणं च सर्वबाह्याभ्यन्तरमण्डलयोर्दिनरात्रिमानं