________________
ज्योतिष्करण्डकम्
२८२
તથા કોઈ પૂછે - યુગની આદિથી બીજા પર્વમાં અગિયારશના દિવસે કયો ચંદ્ર *तु छ ? - ત્યાં એક પર્વ પસાર થયું એટલે ૧ ધારવો તેને ૧૫થી ગુણતાં ૧૫ થયા. અગિયારસે પૂછ્યું એટલે તેના પાછળના ૧૦ દિવસ ઉમેરતાં ૨૫ થયા. તેને ૧૩૪થી ગુણતાં ૩૩૫૦ તેમાં ૩૦૫ ઉમેરતાં ૩૬૫૫, તેનો ૬૧૦થી ભાગ કરતાં ૫ અંશ આવ્યા શેષ ૬૦પ વધ્યા. તેનો ૧૩૪થી ભાગ કરતા ૪ દિવસો આવ્યા. શેષ ૨૯ અંશો વધ્યા. તેનો ૨ વડે અપવર્તન કરતાં જ અર્થાત્ પ ઋતુઓ પસાર થઈ અને છઠ્ઠા ઋતુના ૪ દિવસો થયા અને પાંચમા દિવસના ૪૫ અંશો થયા. એ રીતે અન્ય દિવસે ५५ यंद्रसतु वो. ॥ २७४-२७६ ॥ હવે ચંદ્રઋતુ પરિસમાપ્તિનો દિવસ લાવવા કરણ બતાવે છે
रविधुवरासी पुव्वं व गुणिय भइए सगेण छेएण ।
जं लद्धं सो दिवसो सोमस्स उऊसमत्तीए ॥ २७७ ॥ इह यः पूर्वं सूर्यर्तुप्रतिपादने ध्रुवराशिरभिहितः पंचोत्तराणि त्रीणि शतानि चतुस्त्रिंशदधिकशतभागानां तस्मिन् पूर्वमिव गुणिते, किमुक्तं भवति ?- ईप्सितेन एकादिना द्व्युत्तरचतुःशतपर्यंतेन द्व्युत्तरवृद्धेन एकस्मादारभ्य तत ऊर्ध्वं व्युत्तरवृद्धध्या प्रवर्द्धमानेन गुणिते 'स्वकेन' आत्मीयेन छेदेन चतुस्त्रिंशदधिकशतरूपेण भक्ते सति यल्लब्धं स सोमस्यचन्द्रस्य ऋतोः समाप्तौ दिवसो ज्ञातव्यो, यथा केनापि पृष्टं-चन्द्रस्य ऋतुः प्रथमः कस्यां तिथौ परिसमाप्ति गतः ? इति, तत्र ध्रुवराशिः पंचोत्तरशतत्रय प्रमाणो ध्रियते ३०५, स एकेन गुण्यते जातास्तावानेव ध्रुवराशिः, तस्य स्वकीयेन छेदेन चतुस्त्रिंशदधिकशतप्रमाणेन भागो हियते, लब्धौ द्वौ, शेषा तिष्ठति सप्तत्रिंशत्, तस्या द्विकेनापवर्तना क्रियते, जाताः सार्द्धा अष्टादश, आगतं युगादितो द्वौ दिवसावतिक्रम्य तृतीये दिवसे सार्धेष्वष्टादशसु सप्तषष्टिभागेषु गतेषु प्रथमश्चन्द्रर्तुः परिसमाप्तिं गच्छति, द्वितीयचन्द्र परिसमाप्तिजिज्ञासायां स ध्रुवराशिः पंचोत्तरशतत्रयप्रमाण-स्त्रिभिर्गुण्यते, जातानि नव शतानि पंचदशोत्तराणि ९१५, तेषां चतुस्त्रिंशदधिकेन शतेन भागो हियते, लब्धाः षट्, शेषमुद्धरति एकादशोत्तरं शतं १११, तस्य द्विकेनापवर्तनायां लब्धाः पंचपंचाशत् सप्तषष्टिभागाः, आगतं युगादितः षट्सु दिवसेष्वतिक्रान्तेषु सप्तमस्य च दिवसस्य साढेषु पंचपंचाशत्संख्येषु सप्तषष्टिभागेषु गतेषु