________________
२९
प्राभृतगाथाङ्कः
विषयः
९१-९३
९४-९७ ९८-१०६
१०७-१०
१११-१५
११६-२५
१२६-१४२
युगस्याद्यन्त्ययोरुत्सर्पिण्यादेराद्यन्तौ
प्राभृतं द्वितीयं २ अधिकमासस्य निष्पत्तिः
तृतीयं प्राभृतं ३ कर्ममासस्य निरंशता व्यवहार्यता च, सूर्यस्य मण्डलगत्या चंद्रस्य हानिवृद्धिकृता तिथि चन्द्रज्योत्स्नाया हानिवृद्धि राहुवर्णनं तत्कृता वृध्ध्यपवृद्धी तन्मानं तिथिस्वरूपं तन्नामानि तन्मानं तत्समाप्तिः
चतुर्थ प्राभृतं ४ परस्परापेक्षया मासेषु वृध्ध्यपवृद्धीः चन्द्रर्तुमासांशविश्लेषेऽवमरात्रांशाः प्रतिदिवसमवमरात्रांशाः तिथिहानिविधिः अवमरात्रपर्वाणि अवमरात्रतिथयः अवमरात्रसमाप्तिकरणम्
पञ्चमं प्राभृतम् ५ स्थितविचारिणो ज्योतिष्काश्चन्द्राद्याः मानुषक्षेत्रद्वीपसमुद्रौ आधातकीखण्डात्, ततः प्रभृति च चन्द्रसूर्यसंख्या तत्करणं च नक्षत्रग्रहतारकमानं, नक्षत्राणां संस्थानानि तारकसंख्या च नामानि देवता मण्डलच्छेदः सीमविष्कम्भः
षष्ठं प्राभृतं ६ चन्द्रसूर्यादिविमानपरिमाणम्
सप्तमं प्राभृतं ७ यथोत्तरं चन्द्रसूर्यनक्षत्राणि शीघ्राणि, शेषा अनियतगतयः, चन्द्रादीनां मण्डलच्छेदाश्च
अष्टमं प्राभृतं ८ अभिजिदादीनां चन्द्रेण योगकाल: चन्द्रेण नक्षत्राणामादानविसर्गकरणं सूर्येण नक्षत्राणां योगकालः आदानविसर्गकरणं च अर्धसमद्व्यर्धक्षेत्राणां सूर्येण योगे करणं :नक्षत्राणां सूर्ययोगाच्चन्द्रयोगज्ञाने करणं
नवमं प्राभृतं ९ मण्डलस्य विष्कम्भः वर्षवर्षधराः तेषां विष्कम्भो जीवाकरणं धनुःपृष्ठकरणं इषुकरणं प्रकारान्तरेण जीवाकरणं बाहाकरणं परिरयकरणं च
१४३-४४
१४५-४८
१४९-५३ १५४-६० १६०-७० १७१ १७२-७३
१७३-१८५