SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ अधिकार तेरमो - नक्षत्र-सूर्य-चंद्रनी गति २५९ ३१५५४९, एतच्छतद्वयेन एकविंशत्यधिकेन गुण्यते, जातः षट्को नवकः सप्तकस्त्रिका षट्कस्त्रिको द्विको नवकः ६९७३६३२९, एतेषां त्रयोदशभिः सहस्रैः सप्तभिः शतैः पंचविंशत्यधिकैर्भागो हियते, लब्धानि पंच योजनसहस्राणि अशीत्यधिकानि, अंशास्तु त्रयोदश सहस्राणि त्रीणि शतान्येकोनत्रिंशदधिकानि ५०८०-१३३२९।१३७२५ एतावती तृतीये मण्डले चन्द्रमसः प्रतिमुहूर्त गतिः, एवं सर्वेष्वपि मण्डलेषु परिरयपरिमाणं परिभाव्य भावनीयं यावत्सर्वबाह्यं मण्डलं, तस्मिश्च सर्वबाह्ये मण्डले परिरयपरिमाणं तिस्रो लक्षा अष्टादश सहस्राणि त्रीणि शतानि पंचदशोत्तराणि ३१८३१५, एतावद् द्वाभ्यां शताभ्यामेकविंशत्यामेकविंशत्यधिकाभ्यां गुण्यते, जातः सप्तकः शून्यं त्रिकश्चतुष्कः सप्तकः षट्क एककः पंचकं ७०३४७६१५, एतेषां त्रयोदशभिः सहस्रैः सप्तभिः शतैः पंचविंशत्यधिकैर्भागो हियते, हृते च भागे लब्धानि पंच सहस्राणि शतमेकं पंचविंशत्यधिक योजनानामंशा एकोनसप्ततिशतानि नवत्यधिकानि ५१२५-६९९०।१३७२५ एतावती सर्वबाह्ये मण्डले चन्द्रमसः प्रतिमुहूर्त गतिः ॥ २५९ ॥ सम्प्रत्युपसंहारमाह नक्खत्तसूरससिणो भणिया एसा उ मंडलंमि गई । 'एषा' अनन्तरोदितस्वरूपा मण्डले मण्डले नक्षत्रस्य सूर्यस्य शशिनश्च प्रत्येकं गतिर्भणिता ॥ ॥ इति श्रीमलयगिरिविरचितायां ज्योतिष्करण्डकटीकायां गतिपरिमाण प्रतिपादकं त्रयोदशं प्राभृतं समाप्तम् ॥ ગાથાર્થ મંડલ પરિરય રાશિ સાઈઠથી ભાંગતા જે આવ્યું તે તે-તે મંડળોમાં નિયત સૂર્યની મુહૂર્ત ગતિ છે. / ૨૫છા ટીકાર્થ : મંડલ પરિરય રાશિને સાઈઠથી ભાગતાં જે પ્રાપ્ત થાય તે મંડળમાં તે પ્રતિમુહૂર્ત સૂર્યની ગતિ છે ત્યાં સર્વાત્યંતર મંડળમાં પરિરય પરિમાણ ૩૧૫૦૮૯ એનો ૬૦થી ભાગ કરતા પર૫૧ ? આટલા પ્રમાણ સર્વાત્યંતર મંડળમાં પ્રતિમુહૂર્ત સૂર્યની ગતિ છે. બીજા મંડળમાં પરિરય પ્રમાણ ૩૧૫૧૦૭ તેનો ૬૦થી ભાગ કરતા પ૨૫૧ યોજન, આટલી બીજા મંડળમાં સૂર્યની પ્રતિમુહૂર્ત ગતિ છે. ત્રીજા મંડળમાં પરિરય પરિમાણ ૩૧૫૧૨૫ એનો ૬૦થી ભાગ કરતા પ૨પર યોજન આટલી
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy