________________
माधि।२-१३ : नक्षत्र - सूर्य - यंद्रनी गति
उक्तं द्वादशं प्राभृतं, सम्प्रति त्रयोदशं प्राभृतं वक्तुकामस्तदुपक्षेपमाह
नक्खत्तसूरससिणो गई उ सुण मंडलेसुं तु ॥ २५४ ॥ इह पर्यन्तवर्ती तुशब्दो वाक्यभेदे, स च वाक्यभेद एवं-भणितास्तावदावृत्तयः, सम्प्रति पुनर्मण्डलेष्वात्मीयात्मीयेषु नक्षत्रसूर्यशशिनां गतीर्मुहूर्तमधिकृत्य प्रतिनियतपरिमाणा: प्रतिपाद्यमानाः शृणु ॥ २५४ ॥ तत्र प्रथमतो मण्डलेषु नक्षत्राणां प्रतिमुहूर्तगतिपरि माणमभिधित्सुरादौ नक्षत्रमण्डलपरिसमाप्तिकालमानमाह
બારમું પ્રાભૃત કહ્યું, હવે તેરમું પ્રાકૃત કહે છેAuथार्थ : मंगोमा नक्षत्र - सूर्य - यंद्रनी तिमी सामगो. ॥ २५४ ॥
ટીકાર્થ : આ રીતે આવૃત્તિઓ કહી, હવે પોત-પોતાના મંડળોમાં નક્ષત્ર-સૂર્યચંદ્રોની મુહૂર્તને આશ્રયીને પ્રતિનિયત પરિમાણવાળી ગતિઓ બતાવાતી સાંભળો. / २५४ ॥
ત્યાં સર્વપ્રથમ મંડળોમાં નક્ષત્રોની પ્રતિમુહૂર્ત ગતિ પરિમાણ કહેવાની ઇચ્છાથી આદિમાં-શરૂઆતમાં નક્ષત્રમંડલ પરિસમાપ્તિનું કાલમાન જણાવે છે
एगूणसट्ठिरूवा सत्तहि अहिगा उ तिण्णि अंससया।।
तिण्णेव य सत्तट्ठा छेओ पुण तेसि बोद्धव्वो ॥ २५५ ॥ ‘एकोनषष्टिरूपाणि' एकोनषष्टिसंख्या मुहूर्ताः सप्तभिः अधिकानि च त्रीण्यंशशतानि, किंरूपच्छेदकृतास्ते ? इत्यत आह छेदः पुनस्तेषामंशानां बोद्धव्यः त्रीणि शतानि सप्तषष्टानि