________________
| ज्योतिष्करण्डकलघुक्रमः
प्राभृताङ्कः
विषयः
पृष्ठः
| -
mub
;
१०५
;
१२३
१२६ १३३
कालप्रमाणं घटिकादिकालमानं अधिकमासनिष्पत्तिः तिथिसमाप्तिः अवमरात्रनिष्पत्तिः चन्द्रादिसंख्या नक्षत्रसंख्यादि च चन्द्रादिविमानपरिमाणं चन्द्रादिगतिमानम् सूर्यचन्द्राणां नक्षत्रयोगः मण्डलानां स्थानं वर्षादि जीवादि तेषां संख्यापरिधिविकम्पान्तरिकाप्रवेशादि आबाधा तद्वृद्धिः चन्द्रसूर्ययोरयनानि चन्द्रसूर्ययोरावृत्तयस्तदृक्षाणि मण्डलानां समाप्तिस्तत्र गतिश्च चन्द्रसूर्ययोःऋतवस्तत्तिथयोऽवमाधिकरात्रौ नक्षत्राणि च विषुवेषु पर्वतिथिनक्षत्रलग्नानि व्यतिपातास्तत्करणं च सूर्यस्य तापक्षेत्रं दृष्टिविषयता च दिनरात्रिवृध्ध्यपवृद्धी अमावस्यापूर्णिमाकरणं युगे मण्डलसंख्या समाप्तिनक्षत्राणि प्रणष्टपर्वजन्मर्शकरणे पौरुषीवृद्धिहानिकरणं
१५३ २११ २२०
२४४
२५४
२७९
******
३०१ ३१२ ३२७
३३६
३८७ ३९३
*