________________
अधिकार दसमो - मंडल विभाग
२१३
૬૧
૭
મંડળમાં ૯૯૩૧૪ યોજન, છઠા મંડળમાં ૧૦000૪ : યોજન, સાતમા મંડળમાં ૧૦૦0૭૭ યોજન, આઠમા મંડલમાં ૧૦૦૧૪૯૫ યોજન, નવમા મંડળમાં ૧૦૦૨૨૨ : યોજન, દશમા મંડળમાં ૧૦૦૨૯૫ : યોજન, અગિયારમા મંડળમાં ૧૦૮૩૬૮ યોજન, બારમા મંડળમાં ૧૦૦૪૪૧૫૪ યોજન, તેરમા મંડળમાં ૧૦૦૫૧૪ : યોજન, ચૌદમા મંડળમાં ૧૦૦૫૮૬ તથા પંદરમાં મંડળમાં ૧૦૦૬૫૯ ૫ યોજન છે. તે ૨૧૭ |
આ રીતે ચંદ્રો અને સૂર્યોનું પરસ્પર અબાધા પરિમાણ કહ્યું. સૂર્યમંડળોનો પરિધિ પહેલાં જ બતાવી દીધો છે, અત્યારે ફક્ત પ્રતિમંડળ પરિધિની જેટલી વૃદ્ધિ થાય છે તે ४॥वे छ
सत्तरस जोयणाणि य परिरयवुड्डी उ मण्डले नियता ।
अट्ठत्तीसं भागा एगट्ठिगएण छेएण ॥ २१८ ॥ सूर्यसत्के मण्डले परिरयवृद्धिरियती नियता ज्ञातव्या, तद्यथा-सप्तदश योजनान्यष्टात्रिंशद्भागा एकषष्टिगतेन छेदेन, किमुक्तं भवति ? अष्टात्रिंशच्चैकषष्टिभागा योजनस्य, तथाहि-सूर्यसत्कस्य मण्डलस्य पूर्वपूर्वमण्डलमपेक्ष्यायामविष्कम्भवृद्धिः पंच योजनानि पंचत्रिंशच्चैकषष्टिभागा योजनस्य, तत्र पंच योजनान्येकषष्टिभागकरणार्थमेकषष्ट्या गुण्यन्ते, गुणयित्वा चोपरितनाः पंचत्रिंशदेकषष्टिभागाः प्रक्षिप्यन्ते, जातानि त्रीणि शतानि चत्वारिंशददिकानि ३४०, तेषां वर्गो विधीयते, विधाय च वर्गं दशभिर्गुणनाज्जातान्येकादश शतसहस्राणि षट्पंचाशत्सहस्राणि ११५६०००, तेषां वर्गमूलानयने लब्धा एकषष्टिभागा दश शतानि पंचसप्तत्यधिकानि १०७५, शेषमुपरिष्टादुद्धरति त्रीणि शतानि
१. एतद्गाथानन्तरं म. वि. संस्करणे एका गाथाऽधिका अस्ति सा चेमा- 'विक्खंभवडणस्स उ दसकरणिगुणस्स जं हवति मूलं । परिरयवुड्डी जाणे तहिं तहिं मंडले रविणो ॥ २३१ ॥ (छा०) विष्कंभ वृद्धेस्तु दशकरणि गुणस्य यद्भवति मूलं परिरयवृद्धि र्जानीहि तत्र तत्र मण्डले रवेः ॥
(टी०) एतस्स निष्फत्ती- विक्खंभवड्डी पंच जोयणाणि पणतीसं च एगट्ठिभागा य सवण्णिता तिण्णि सता जाता चताला ३४० ॥ २३१ ॥ एतस्स रासिणो वग्गितस्स दसहिं करणीहिं गुणितस्स मूलातो एक्कसट्ठीय भागा लद्धा रासी