________________
अधिकार दसमो मंडल विभाग
-
१७७
प्र. खा एर्शगति शुं छे ?
ઉ. મેરૂની નીચે અને ઉપરના એક પ્રદેશમાં તેની સમશ્રેણીમાં રહેલા મેરૂના જ પ્રદેશમાં જે દોરી અપાય અર્થાત્, મેરૂની ઉપર બહારની બાજુએ દોરીનો એક છેડો મૂકવો અને બીજો છેડો નીચે જ્યાં મેરૂની પહોળાઈનો છેડો છે ત્યાં રાખવો એમ કરતાં દોરી સમાન સીધી સપાટીવાળો ભાગ તે કર્ણગતિ. તે દોરી અને મેરૂના વચ્ચે જે પણ કાંઈક પ્રાપ્ત થાય તે પણ કર્ણગતિથી મેરૂ સંબંધિ છે એમ વિવક્ષિત હોવાથી સર્વત્ર ૧૧ ભાગ હાનિ ભાવવી. એટલે કોઈ દોષ નથી.
વિસ્તાર જાણવાની ઇચ્છાવાળાએ અહીં ક્ષેત્રસમાસ ટીકા જોવી. ।। ૧૯૦ ॥ હવે, પ્રદેશપ્રવૃદ્ધિ જણાવવા માટે કરણ બતાવે છે.
मूलग्गविसेसंमि उ उस्सयभइयंमि जं भवे लद्धं । सा हरनदीनगाणं पएसवुड्डी उ सा उभओ ॥ १९९ ॥ मूलविष्कम्भः-आदिविष्कम्भः अग्रविष्कम्भः- उपरितनविष्कम्भः एतयोर्विश्लेषः क्रियते, किमुक्तं भवति ? महतो विष्कम्भपरिमाणात् लघुविष्कम्भपरिमाणपनीयते, कृते च विश्लेषे उच्छ्रयेण भागो हियते, हृते च भागे यल्लब्धं सा हृदात् - पद्मादिहदादेर्विनिर्गतानां नदीनां-गंगासिन्धुप्रभृतीनां नगानां च- मेर्वादीनामुभयतः - उभयोः पार्श्वयोः प्रत्येकं वृद्धिरवसेया, तत्र मेरोः प्रस्तुतत्वादिदं करणं मेरोरुपरि भाव्यते, मेरोर्मूलविष्कम्भो दशयोजनसहस्राणि १००००, उपरिविष्कम्भो योजनसहस्त्रं १०००, एतयोर्विश्लेषे कृते स्थितानि नव सहस्राणि, तेषां नवनवतिसहस्रैर्भागो हियते, तत्र शून्यं शून्येन पातयेदिति न्यायात् उभयोरपि राश्योः शून्यत्रयापवर्त्तनाज्जात उपरितनो राशिर्नवकोऽधस्तनो नवनवतिः, नवक्श्च नवनवतेर्भागं न प्रयच्छतीति नवक एकादशभिर्गुण्यते, जाता नवनवतिः, तस्या नवनवत्या भागे हृते लब्ध एक एकादशभागः एतावत्यतीते मेरोरुभयोः पार्श्वयोः प्रत्येकं वृद्धिः, इयमत्र भावना-उपरितनशिरोभागादधोऽवतरणे एकादशसु प्रदेशेष्वतिक्रान्तेष्वेकस्य प्रदेशस्य वृद्धिः, एकादशस्वंगुलेष्वेकस्यांगुलस्यैकादशसु गव्यूतेष्वेकस्य गव्यूतस्यैकादशसु
१. एत आथानन्तरं म. वि. संस्करणे- मूल-ऽग्गविसेसऽद्धकति उसुस्स य कतिजुतस्स जं मूलं । एस गिरिपासबाहा, सागरसलिले वि एमेव ॥ २०९ ॥ अधिका गाथा दृश्यते । गाथायाः छायानुवादस्तृतीयपरिशिष्टे दृष्टव्यः ।