________________
अधिकार नवमो - नक्षत्र योग
१४७ निर्वाहयति-शतभिषग् भरण्याा अश्लेषा स्वातिः जेष्ठा चेत्येतानि षड् नक्षत्राणि प्रत्येकं सूर्येण समं व्रजन्ति षडेवाहोरात्रानेकविंशतिं च मुहूर्तान्, तथाहि-एतानि नक्षत्राणि चन्द्रेण समं सार्द्धान् त्रयस्त्रिंशत्सङ्ख्यान् सप्तषष्टिभागान् व्रजंति, तत एतावतः पञ्चभागान् अहोरात्रस्य सूर्येण समं व्रजंतीति प्रत्येकं, [सार्ध] त्रयस्त्रिंशतश्च पञ्चभिर्भागे लब्धाः षडहोरात्राः, पश्चादवतिष्ठन्ते सार्द्धास्त्रयः पञ्चभागाः, ते सवर्णनायां जाताः सप्त, ते त्रिंशता गुण्यन्ते, जाते द्वे शते दशोत्तरे २१०, तेषां परिपूर्णमुहूर्तानयनाय दशभिर्भागे हृते लब्धा एकविंशतिर्मुहूर्ताः ॥ १६३ ॥ तिस्त्र उत्तराः, तद्यथा-उत्तरभद्रपदा उत्तराफाल्गुनी उत्तराषाढा च, तथा पुनर्वसुः रोहिणी विशाखा च, प्रत्येकमेतानि षड् नक्षत्राणि सूर्येण समं व्रजन्ति त्रीनेव मुहूर्तान् विंशतिं चाहोरात्रान्, एतानि हि षडपि नक्षत्राणि चन्द्रेण समं सप्तषष्टिभागानां शतमेकस्य च भागस्याद्धं प्रत्येकं व्रजन्ति, तत एतावतः पञ्चभागानहोरात्रस्य सूर्येण समं व्रजनमवगन्तव्यं, शतस्य च पञ्चभिर्भागे हृते लब्धा विंशतिरहोरात्राः, यदप्येकैकस्य पञ्चभागस्यार्द्धमुद्वरति तदपि त्रिंशता गुण्यते, जाता त्रिंशत्, तस्या दशभिर्भागे हृते लब्धास्त्रयो मुहूर्ता इति ॥ १६४ ॥ 'अवशेषाणि' श्रवणधनिष्ठाप्रभृतीनि नक्षत्राणि पञ्चदशापि सूर्येण सहगतानि यान्ति त्रयोदश समान्-परिपूर्णानहोरात्रान् द्वादश च मुहूर्तान् यावत्, तथाहिअमूनि परिपूर्णान् सप्तषष्टिभागान् चंद्रेण समं व्रजन्ति, ततः सूर्येण सहैतानि पञ्चभागानप्यहोरात्रस्य सप्तषष्टिसङ्ख्यान् गच्छन्ति, सप्तषष्टेश्च, पञ्चभिर्भागे हृते लब्धास्त्रयोदशाहोरात्राः, शेषौ च द्वौ भागौ तिष्ठतस्तौ त्रिंशता गुण्येते जाता षष्टिः, तस्याः पञ्चभिर्भागे हते लब्धा द्वादश मुहूर्ता इति ॥१६५॥ सम्प्रत्यादानविसर्गपरिज्ञाननिमित्तं सूर्यविषयं करणमाह
ગાથાર્થ - અભિજિત્ નક્ષત્ર સૂર્ય સાથે ફક્ત ૪ અહોરાત્ર તથા ૬ મુહૂર્ત સુધી જાય છે. એ પછી શેષ નક્ષત્રોની ગતિ વર્ણવીશ. / ૧૬૧ જે નક્ષત્ર જેટલા સડસઠ ભાગો ચંદ્રની સાથે ચાલે છે. તે નક્ષત્ર અહોરાત્ર સંબંધિ તેટલા પાંચ ભાગ સૂર્ય સાથે ચાલે છે. શતભિષફ, ભરણી, આદ્ર, સ્વાતિ, જયેષ્ઠા નક્ષત્રો ૬ અહોરાત્ર + ૨૧ મુહૂર્ત ચાલે छ. ९उत्तरा, पुनर्वसु, रोBिी , वि . स. ६ नक्षत्री २० मडोरात्र + 3 મુહૂર્ત ચાલે છે. બાકીના પંદર નક્ષત્રો સૂર્યની સાથે ૧૩ પરિપૂર્ણ અહોરાત્ર + ૧૨ भुर्त याद छ. ॥ ११२-१६५ ॥
ટીકાર્થ:- અભિજિત્ નક્ષત્ર સૂર્ય સાથે પરિપૂર્ણ ૪ અહોરાત્ર અને ૬ મુહૂર્ત સુધી ચાલે છે. તે કઈ રીતે જાણવું ? અહીં પૂર્વાચાર્ય દ્વારા બતાવેલું આ વિષયમાં આ કરણ