________________
अधिकार बीजो - घटिकादिनुं प्रमाण ओगाहिज्जा, से णं तत्थ छिज्जेज्ज वा भिज्जेज्ज वा ?, नो इणढे समढे, नो खलु तत्थ सत्थं संकमइ । से णं भंते ! अगणिकायस्स मज्झंमज्झेणं विइवइज्जा ?, हंता विइवइज्जा, से णं तत्थ डज्झिज्जा ? नो इणढे समढे, नो खलु तत्थ सत्थं कमइ, से णं भंते ! पुक्खलसंवट्टयस्स महामेहस्स मज्झंमज्झेणं विइवइज्जा ? हंता विइवइज्जा, से णं तत्थ उदयल्ले सिया ? नो इणढे समढे, नो खलु तत्थ सत्थं कमइ, से णं भंते ! गंगाए महानईए पडिसोयं हव्वमागच्छेज्जा? हंता हव्वं आगच्छेज्जा, से णं तत्थ विनिघायमावज्जेज्जा ? नो इणमटे समढे, नो खलु तत्थ सत्यं कमइ, से णं भंते ! उदकावत्ते उदगबिंदुं वा ओगाहेज्जा? हंता ओगाहेज्जा, से णं तत्थ विकुत्थेज्ज वा परियावज्जेज्ज वा ? नो इणढे समढे, नो खलु तत्थ सत्यं कमइ' इति, अत्र 'विणिघायमावज्जेज्जा' इति प्रस्खलनमापद्येत 'परियावज्जेज्जा' इति पर्यापद्येत, तद्रूपतामापद्येतेत्यर्थः ॥ ७३ ॥ तदेवं व्यावहारिकं परमाणुं प्रतिपाद्य सम्प्रति तदादीनि प्रमाणानि प्रतिपादयति-'परमाणू' इत्यादि, परमाणोर्व्यावहारिकात्परतो ये त्रसरेण्वादयस्ते क्रमश:- क्रमेण पूर्वस्माद् अष्टगुणविवधिता वेदितव्याः, एष गाथाऽक्षरार्थः, सम्प्रदायस्त्वयम्-अनन्तानां व्यावहारिकपरमाणूनां विश्रसापरिणामतस्तथाविधसंघातविशेषापन्ना एका उच्छ्लक्ष्ण श्लक्ष्णिका भवति अष्टौ उच्छ्लक्ष्ण श्लक्ष्णिका श्लक्ष्णश्लक्ष्णिका एका अष्टौ श्लक्ष्णश्लक्ष्णिका ऊर्ध्वमघस्तिर्यग् वा कथमपि चलन् योलभ्यते न शेषकालं स ऊध्वरेणुः, अष्टावूध्वरेणव एकत्रसरेणुः, त्रसरेणु म यः पौरस्त्यादिवायुप्रेरितः सन् चलनधर्मा भवति, त्रस्यति-पौरस्त्यादिवायुप्रेरितः सन् गच्छतीति त्रसःस चासौ रेणुश्च त्रसरेणुरितिव्युत्पत्तेः, अष्टौ त्रसरेणव एको रथरेणुः-रथेन गच्छता उत्खातो रेणुः, रथे गच्छति तदुत्खातो य ऊर्ध्वं तिर्यग्वा रेणुरित्यर्थः, अष्टौ रथरेणवो देवकुरूत्तरकुरुमनुष्याणामेकं वालाग्रं, अष्टौ देवकुरूत्तरकुरुमनुष्यवावालाग्राणि एकं हरिवर्षरम्यकवर्षमनुष्यवालाग्रं अष्टौ हरिवर्षरम्यकवर्षमनुष्यवालाग्राण्येकं हैमवतहैरण्यवतवर्षमानुष्याणां वालाग्रं अष्टौ हैमवतहैरण्यवतवर्षमनुष्यवालाग्राणि पूर्वविदेहापरविदेहमनुष्याणामेकं वालाग्रं, अष्टौ पूर्वविदेहापरविदेहमनुष्यवालाग्राण्येका लिक्षा, अष्टौ लिक्षा एका यूका, अष्टौ यूका एकं यवमध्यं, अष्टौ यवमध्यानि एकमंगुलं, नचैतदपि सम्प्रदायव्याख्यानमनाएं, यत उक्तमनुयोगद्वारेषु[गाथा. १०१] 'अणंताणं वावहारियपरमाणुपोग्गलाणं समुदयसमिइसमागमेणं सा एगा उस्सण्हसण्हिया अट्ठ उस्सण्हसण्हियाओ एगा सहसण्हिया अट्ठ सहसण्हियाउ सा एगा उद्धरेणू अट्ठ उढरेणू सा एगा तसरेणू अट्ठ तसरेणूओ सा एगा रहरेणू अट्ठ