SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ ક૭૫ બાદરનિગોદવ્યવહારિવવિચાર " एते च निगोदे वर्तमाना जीवा द्विधाः-सांव्यवहारिका असांव्यवहारिकाश्च । तत्र ये सांव्यवहारिकास्ते निगोदेभ्य उदृत्य शेषजीवराशिमध्ये समुत्पद्यन्ते । तेभ्य उद्धृत्य केचिद्भूयोऽपि निगोदमध्ये समागच्छन्ति । तत्राप्युत्कर्षत आवकालिकाऽसंख्येयभागगतसमयप्रमाणान् पुद्गलपरावर्तान् स्थित्वा भूयोऽपि शेषजीवेषु मध्ये समागच्छन्ति । एवं भूयोभूयः सांव्यवहारिकजीवा गत्यागती कुर्वन्तीति" [ ] એ વચનથી વારંવાર ગમનાગમનઈ વ્યવહારીનઈ અનંતપુદ્ગલપરાવર્ત પણિ સમ્ભવઈ, નપુંસકવેદઈ ઉત્કર્ષથી આવલિકાસંખ્યાતપુદ્ગલપરાવર્ત કહિયાં છે, તે નિરંતરપણનિ ઉત્કર્ષૐ મેલવિઇ. કેઈક કહસ્યઈ જે “વારંવાર ભ્રમણુઈ અસંખ્યાતનું અસંખ્યાતપણું જ આવઇ પણિ અનંતપણું નાવ તેહનઈ કહિ “તે ગ્રંથાંતરિ' અનંતપુદ્ગલ डिया ते मि भिदै १२ भाटि, एवं विकलेन्द्रियेषु गतागतैरनन्तपुद्गलपरावर्तान् निरुद्धोऽतिदुःखितः' इत्यादि सुवनमानुवरियरित्र मध्ये महाप्रम ७ि४. तथा, अनादिरेषसंसारो नानागति समाश्रयः। पुद्गलानां परावर्त्ता अत्रानन्तास्तथा मताः ॥ो योगબિન્દુ (૭૪) ગ્રન્થમળે પણિ નરનારકાદિભાવઇ અનંતપુદ્ગલપરાવર્ત ગત્યાગતી કહિ છઠે, તે માટે ગ્રંથાનુરાધિ કલ્પના કીજઇ, પણિ કલ્પનાનુરાધિ ગ્રન્થકદઈને ન કીજઈ પાર એણે કરીને બાદરનિગોદ જીવનઇ અવ્યવહારિયા કહઈ છઈ' તે પણ જુદું જાણવું, જે મારિ નિગોદભાવિસ્થિત્યાદિ કાલમાન સૂત્રિ કહિઉં છઈ તે સૂફમબાદરાદિ ક્રમ પર્યાયસ્પર્શઇ જ ઘટઇ, અનઈ, વારંવાર ગમનાગમનિ અનંતપુદ્ગલપરાવર્ત પણિ સંભવઈ. અનંતપુદ્ગલિ માટઇ બાદરનિગોદ જીવનઇ તથા અભવ્યનઈ અવ્યવહારી કહિછે, તે ભુવનભાનું (કેવલિચરિત્ર) પ્રમુખ વિરાધેઈ સર્વજિનશાસનપ્રક્રિયા વિઘઇ, તે માટિ એ કુયુક્તિ ન કરવી. હવૈ બાદરનિગોદે જીવ વ્યવહારિયા કહિઈ તિહાં ગ્રંથસાખિ લિખિઈ છે. सर्वे जीवा व्यवहार्यव्यवहारितया द्विधा, सूक्ष्मा निगोदा एवान्त्यास्तेऽन्ये च व्यवहारिणः । इति योगशास्त्रवृत्तौ । “तत्र येऽनादिसूक्ष्मनिगोदेभ्य उद्धृत्य शेषजीवेषु उत्पद्यन्ते ते पृथिव्योदिव्यवहारयोगात् सांव्यवहारिकाः। ये पुनरनादिकालादारभ्य सूक्ष्मनिगोदेष्वेवावतिष्ठन्ते ते तथाविधव्यवहारातीत्वादसांव्यवहारिका" इति प्रवचनसारोद्धारवृत्तौ । [ ] गमागमादिकं लोकव्यवहारममी पुनः। कुर्वन्ति सर्वदा तेन प्रोताः सांव्यवहारिकाः ॥ १ ॥ __ इति लघूपमितिभवप्रपञ्चग्रन्थे । [ ] ' यदा तत्रासंव्यवहारनगरेऽभूवं तदा मम जीर्णा जीर्णामपरां गुटिकां दत्तवती केवलं सूक्ष्ममेव रूपमेकाकारं सर्वदा तत्प्रयोगेण विहितवती ॥'-इति वृद्धोपमितभवप्रपञ्चग्रन्थे । [ ] तेरसविहा जहा-एगे सुहुमणिगोयरूवे असंववहारभेए । बारस संववहारिया य, ते अ इमे-पुढवि-आउ-तेउ-वाउ णिगोआ, सुहुमबायरत्तेण दुदुभेया पत्तेयवणस्सई तसा य ॥ .. समयसारसुत्ते [सू० १३] । असंव्यवहारपुरान्निष्कास्य समानीतो व्यवहारनिगोदेषु । भवभावनावृत्तौ। ___व्यवहारराशिप्रवेशत उत्कर्षेण बादरनिगोदे पृथिव्यप्तेजोवायुषु प्रत्येकं सप्ततिसागरो. पमाणि तिष्ठन्ति ।। श्रावक दिनकृत्यवृत्तौ [ ]
SR No.022165
Book TitleDharmpariksha
Original Sutra AuthorYashovijay Maharaj
AuthorBhuvanbhanusuri
PublisherAndheri Gujarati Jain Sangh
Publication Year1987
Total Pages552
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy