SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ કૈવલીમાં દ્રવ્યહિ'માં : કલ્પભાષ્યના અધિકાર ૩૩ जीवे णं भंते ! सया समियं एअइ वेयइ चलइ फंदइ घट्टइ खुब्भइ उदीरइ तं तं भावं परिणमइ ? हंता मंडियपुत्ता ! जीवे णं सया समियं एअइ जाव तं तं भावं परिणमइ । जावं च णं भंते ! से जीवे सया समियं जाव तं तं भावं परिणमइ तावं च णं तस्स जीवस्त अंते अंतकिरिया भवइ ? णो इणट्ठे समट्ठे ॥ सेकेणट्ठणं भंते ! एवं बुच्चइ - जावं च णं से जीवे सया समिअं जाव अंतकिरिआ णो भवइ ? मंडियपुत्ता ! जावं चणं से जीवे सया समिअं जाव परिणमइ तावं च णं से जीवे आरंभइ सारंभइ समारंभइ, आरंभे वदृइ सारंभे वडइ समारंभे वह, आरंभमाणे सारंभमाणे समारंभमाणे, आरंभे वट्टमाणे सारं वट्टमाणे समारंभ वमाणे बहूणं पाणाणं भूआणं जीवाणं सत्ताणं दुक्खावणयाए सोआवणयाए जूरावणयाए तिप्पावण्याए पिट्टावणयाए किलामणयाए उद्दावगयाए परियावणयाए वह, से तेणट्ठेणं मंडियपुत्ता ! एवं वुच्चइ जावं च मं से जीवे सया समियं एजति जाव परिणमति, तावं च णं तस्स जीवस्स अंते अंतकिरिया ण हवइत्ति || " तद्वृत्तिर्यथा-' क्रियाधिकारादिदमाह जीवे णं इत्यादि । इह जीवग्रहणेऽपि सयोग एवासौ ग्राह्यः, अयोगस्यैजनादेरसंभवात् सदा नित्यं समियंति सप्रमाणं एयइत्ति एजते काते, 'एज कंपने' इति वचनात् वेयइत्ति व्येजते विविध कंपते, चलइत्ति स्थानान्तरं गच्छति, फंदइत्ति स्पन्दते किञ्चिच्चलति, स्पदि किञ्चिच्चलने' इति वचनात्, अन्यमवकाशं गत्वा पुनस्तत्रैवागच्छतीत्यन्ये, 'घट्ट' त्ति सर्वदिक्षु चलति, पदार्थान्तर ं वा स्पृशति, खुम्भइति क्षुभ्यति पृथिवीं प्रविशति, क्षोभयति वा पृथिवीं बिभेति वा उदीरइत्ति प्राबल्येन प्रेरयति, पदार्थान्तर वा प्रतिपादयति । शेत्रक्रियासङ्ग्रहार्थमाह तं तं भावं परिणमति त्ति उत्क्षेपणा व ( प ) क्षेपणा कुञ्चनप्रसारणादिक ं परिणामं यातीत्यर्थः । एषां चैजनादिभावानां क्रमभावित्वेन सामान्यतः सदेति मन्तव्यं, न तु प्रत्येकापेक्षया, क्रमभाविनां युगपदभावादिति । तस्स जीवस्स अंतेत्ति मरणान्ते अंतकिरियत्ति सकलकर्मक्षयरूपा । आरंभ त्ति आरभते पृथिव्यादीनुपद्रवयति सारंभइ त्ति संरभते तेषु विनाशसंकल्प करोति, समारंभइ लि समारभते तानेव परितापयति, आह च व अर्थ सेवा, भट्ठे प्रयोग करने [ उपनाहि कियाओ अगेनो लगयतीनो अधिार ] આ અધિકારનું' ભગવતીસૂત્ર અને વૃત્તિના અથ આ પ્રમાણે('साडी' 'लव' शब्द अच्छे, पण तेनाथी सयोगी એજતાદિ સંભવતા નથી.) (ક્રિયાના અધિકાર હેાવાથી આ સૂત્ર કહ્યું છે.) प्रश्न :- हे भगवन् ! मालव हमेशा समित=सप्रभा ४ ये छे ? ( एज् धातु पन अर्थमा छे) व्येक्ते= विविध रीते छे ? या छे ! स्पन्दते = ४६ या छे ? (स्पंदू धातु ॐ ६४ व्यासवाना अर्थ भ छे.) अथवा जीलसांना अभिप्रायमुनये- अन्य स्थाने कहने पुनःत्यां यावे छे ? घट्टइ सर्व हिशायां व्यासे छे ? अथवा जीन पधार्थने स्पर्श छे ? खुभई = पृथ्वीमा प्रवेशे छे ? अथवा पृथ्वीने क्षेोल पभाडे छे ? अथवा जी ले ? उदीरइ = भ्रमणताथा प्रेरे छे ? अथवा अन्यपदार्थ प्रतिपाहन हरे छे ? ट्रम्मा, उत्क्षेपणु-अपक्षेपणु-मायन-प्रसार हि ते ते परिणाम पामे छे ? हा भडितपुत्र ! હંમેશા સપ્રમાણુ એજતાદિ કરે છે...યાવત્ તે તે ભાવે પરિણમે છે. આ એંજનાદિ ભાવા ક્રમભાવી હાવાથી ‘'મેશા' એવું જે કહ્યું છે તે તે બધાની સાધારણ રીતે જાણવું, પ્રત્યેક હમેશા હૈાય છે. એવી અપેક્ષાએ નહિ, કેમકે ક્રમભાવી ભાવા એકસાથે હાતા નથી. પ્રશ્ન ઃ−હે ભગવન્ ! જ્યાં સુધી આ જીવ એજનાદિ કરે છે યાવત્ તે તે ભાવે પરિણમે છે ત્યાં સુધી તેની સકલકમ ક્ષયરૂપ અતક્રિયા थाय छे ? उत्तर- भडितपुत्र ! से वात अनी शती नथी. प्रश्न- भगवन् ! येवु 'म उही छ ? उत्तर- भडितपुत्र ! हारगुडे (न्यां सुधी नाही रे छे) त्यां सुधी कृव आर भइ = पृथ्वीमाया हिने @पद्रव ४रे छे, सार ँभइ= पृथ्वीप्रायाहिना विनाशना सदरे छे. समारंभइ = याने परिताप ४३ ४. (અને તેથી અ`તક્રિયા કરી શકતા નથી.) કહ્યું છે કે-“સવ વિશુદ્ઘનયાનામતે સર ́ભ એ સકલ્પ રૂપ છે, સમારભ એ પરિતાપ કરવા રૂપ છે, અને આરંભ એ ઉપદ્રવરૂપ છે' વસ્તુતઃ તેની ક્રિયાથી
SR No.022165
Book TitleDharmpariksha
Original Sutra AuthorYashovijay Maharaj
AuthorBhuvanbhanusuri
PublisherAndheri Gujarati Jain Sangh
Publication Year1987
Total Pages552
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy