________________
શ્રી ભાવપ્રકરણ
८१
खाइगसंमत्तं पुण, तुरियाइगुणठगे सुए भणियं । खीणे खाइगसम्म, खाइगचरणं च जिणकहिअं ॥२४॥
अर्थ:-( खाइगसंमत्तं पुण) वणी क्षायि: समति, ( तुरियाइगुणगे) योथाथी मा गुए। सुधा से भया२मा गुह सुधा ( सुए भणियं ) सूत्रमा छे. ( खीणे) क्षाराभाई (खाइगसम्म ) क्षायि: समरित, ( खाइगचरणं च ) भने क्षायि: यरित्र (जिणकहियं ) हिनेश्वरे ४युं छ. २४.
दाणाइलद्धिपणगं, केवलजुअलं समत्त तह चरणं । खाइगभेआ एए, सजोगिचरमे य गुणठाणे ॥ २५ ॥
मथ-(दाणाइलद्धिपणगं) न पाय धिमे, ( केवलजुअलं ) उपन्स - ज्ञान ने शन, ( समत्त तह चरणं ) क्षायि समति तथा क्षायि: यात्रि (सजोगिचरमे य गुणठाणे) सयागी मने २२भे-मया शुणे (एए) मे ( खाइगमेआ) नप क्षायिभावना से डाय. २५.
વિવેચન –ચેથાથી આઠ ગુણઠાણ સુધી એટલે અગ્યારમાં ગુણઠાણું સુધી ક્ષાયિક ભાવનું એક સમ્યકત્વ જ હોય, તથા ક્ષીણમેહ ગુણઠાણે ક્ષાયિક સમકિત અને ક્ષાયિક ચારિત્ર એ બે ભાવ હોય, એ પ્રમાણે તીર્થકરે કહેલું છે. તેરમા સગી તથા ચાદમાં અગી ગુણઠાણે દાનાદિ પાંચ લબ્ધિ, કેવલજ્ઞાન, કેવલદર્શન, ક્ષાયિક સમકિત અને ક્ષાયિક ચારિત્ર-એ નવે ક્ષાયિકભાવ હોય છે.
હવે ગુણઠાણે પરિણામિક ભાવના ભેદ કહે છે— जीवत्तमभवत्तं, भवत्तं आइमे अ गुणठाणे । सासणा जा खीणंतं, अभववज्जा य दो भेया ॥ २६ ॥
मर्थ:-( जीवत्तमभव्वत्तं ) ७११ मने २१व्यत्व तथा (भव्वत्तं) भव्यत्व से त्राणे ( आइमे अ गुणठाणे ) प्रथम गुडाणे डाय. ( सासणा जा खीणंतं ) सास्वाहनथी क्षीणमाडनो मत सुधी (अभव्ववज्जा य) मलव्यत्व ने (दो भेया ) मे मे भव्यत्व २ ०१५ .य. २६.
चरमे दुअगुणठाणे, भवत्तं वजिऊण जीवत्तं । एए पंच वि भावा, परूविआ सवगुणठाणे ॥ २७ ॥