________________
भी धर्म संग्रह.
૨૦૫
भणावेइ ६ इत्थं कारि भगवन् तुम्हे अम्हं सम्यक श्रुत सामायिक देश विरति सामायिक आरोपावणि नंदिकरावणिभं देवे वंदावेह ( ९९ ) तओ मूरि सेहं वामपासे ठवित्ता वटुंति आहि थुईहिं संघेण समं देवे वंदेइ जाव ममदिशंतु ततः श्री शांतिनाथ आराधमार्थ करेमि काउस्सग्गं वंदण वत्तिआए इत्यादि सत्तावीसुस्सासं काउसग्गं करेइ श्री शांति इत्यादि स्तुतिं च भणति । ततो द्वादशांगी आराधनार्थ करेमि काउस्सग्गं । वंदण वत्तिआए इत्यादि कायोत्सर्ग नमस्कारचिंतनं ततः स्तुतिः तओ सुअदेवयाए करेमि काउस्सग्गं अन्नत्थउ ससिणं इत्यादि । ततः स्तुतिः ४ एवं शासन देवता कायोत्सर्गः ।
" या पाति शासनं जैनं सद्यः प्रत्यूहनाशिनी ।
साभिप्रेत समृध्ध्यर्थं भूयाच्छासनदेवता" ॥ १॥ (१०० ) इति स्तुतिः समस्त वैयावृत्त्याकराणां कायोत्सर्गः ततः स्तुतिः ६
भावे-शिष्य डे-मान् ! तमारी सभी५ हु सभ्य सामायि, श्रुत सामायिक, અને દેશવિરતિ સામાયિક લઈ નંદી કરની પૃથ્વિમાં દેવને વાંદું છું. [ ૯૯ ] પછી સૂરિ વામ પડખે બેસારી સ્તવન કરાવે હું સંઘની સાથે દેવ વાંદું, મને આશા આપે. પછી
श्री शांतिनाथनी माराधना भाटे ४६२४॥ ५३-सेभ डी । वंदण वत्तिआए' ઈત્યાદિ ભણવું. પછી સત્યાવીશ .
સેસ કરે. તે પછી કાઉસ્સગ કરે, અને — श्री शांति ' त्यादि २तुति स. ५छ। ६in माराधना भाटे ॥१२॥ ४३. सेम ४ी 'वंदण वत्तिआए ' या योत्सर्गमा नानु चितवन रे. पछी स्तुति ३२. a पछी श्रुत देवता भाटे योत्सर्ग ४रे, भने ' अन्नत्थउ ' त्या लो. ते पछी २तुति. मे प्रमाणे शासन देवतानो योत्सर्ग अरे, मने — यापाति ' से था स्तुति કરે. તેનો ભાવાર્થ એ છે કે, “ સદ્ય વિનને નાશ કરનાર જે દેવતા જૈન શાસનનું રક્ષણ કરે છે, તે શાસન દેવતા ઈચ્છિત સમૃદ્ધિને અર્થે થાઓ (૧૦૦ ) તે પછી સર્વ વૈયાવચ્ચ કરનારને કાત્સર્ગ કરે. તે પછી સ્તુતિ, પછી નવકાર બોલી નીચે બેસી