________________
[२२] १४-५ति भुदिता
હસ્તલિખિત પાઠ ४१ १० निबंधे चा (मेदा) भावात् निबंधे बाधाभावात्* ४१ १० तदनुष्ठाताऽध्येतव्यः
तदनुष्ठाताऽध्येष्टव्यः ४१ १३ चाचार्येणावश्यक
चाचार्येणावश्यमावश्यकox ४१ १३ पंचाशिकातदावश्यक
पंचाशिकासूत्रावश्यकox ४१ १४ सूत्रकृदभिप्रायेण कृताया सूत्रकृदभिप्रायेण एव कृताया* ४२ १ सामाचार्यासीदशुभकोलाञ्च सामाचार्यासीदमुककालाच* ४२ २ श्रीसुधर्मस्वामिनोऽ
श्रीसुधर्मस्वामितोऽx ४२ ४ सामायिक ठाहं (संदि-क्षमा-इच्छा. सामायिक संदिसावओ इच्छं क्षमा० इच्छा० सामाले)
सामायिक ठाहं* ४२ ९ तद्वयवच्छेदे
तयच्छेदेx ४२ १० सत्कथं स्यात्तर्हि ?,
संकथं स्यात्तहि । ४२ १३ प्राक्तयुक्तिमादाय
प्रागुक्तयुक्तिमादाय* ४३ ३ विधिः क्वाप्युपलभ्यते इति, विधिः परंपरागतगणे क्वाप्युपलभ्यते इति* ४३ ४ सर्वेषामप्यत्यन्तानीहशत्वात् सर्वेषामप्यत्यन्तानिष्टत्वात्* ४३ ५ वा तं विधि
वामुं विधिंx ४३ ११ किंतु ईर्यादिविधिायुक्तः क्रियते किंत्वीर्याविषयकशूायुक्तः
(किंत्वीर्याविषयकायुक्तः) ४४ ४ स्वयमुदरमामर्थ
स्वयमुदरमामृद्य ४४ ७/८०नुसारेण सामाचारी०
०नुसारेण वृद्धवादेन च सामाचारी , ४४ १० केन नाम्ना? जिनदत्तादेरेव इति। यद्वा ईर्याद्वयमपि जिनदत्ताचार्यादेवावगं
तव्यं पौषधविधिप्रकरणस्य त्वलीक (क)
तन्नाम्ना जिनदत्तादेरेव* ४४ १२ ईर्यावयमपि जिनदत्ताचार्यादेरेव- नथी*
गंतव्यं ४४ १४ तद्वैरिणीव
तद्वैरिणि च* ४५ ६ श्वेन विवादास्पदत्वं ब्रूमः वेन विवादास्पदत्वात्कथं निर्णय इति चेत् न ।
प्रवचनाविरोधे कथंचिद्भेदसद्भावेपि विवादास्पदत्वाभावात्सुखेन निर्णयात् । न हि केवलं
मेवमात्रेण विवादास्पदत्वं ब्रूमः* ४५ ७ कापि सामाचारी
काचित् सामाचारी* ४६ १ उपधानरहितादिविषये
उपधानवाहनादिविषये* ४६ ३ °भावात्, सिझति घरणरहिमा भावात् प्रवचनोपघातेन बोधिनाशप्रसंगाश्च ।
यद्यपि क्रियां कर्तुमशक्तास्तथापि बोधिस्तु रक्षणीयैव । यत उक्तं दसणभट्ठो भट्ठो दसणभट्ठस्स नत्थि निव्वाणं। सिजति चरणरहिआ*