SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ [२२] १४-५ति भुदिता હસ્તલિખિત પાઠ ४१ १० निबंधे चा (मेदा) भावात् निबंधे बाधाभावात्* ४१ १० तदनुष्ठाताऽध्येतव्यः तदनुष्ठाताऽध्येष्टव्यः ४१ १३ चाचार्येणावश्यक चाचार्येणावश्यमावश्यकox ४१ १३ पंचाशिकातदावश्यक पंचाशिकासूत्रावश्यकox ४१ १४ सूत्रकृदभिप्रायेण कृताया सूत्रकृदभिप्रायेण एव कृताया* ४२ १ सामाचार्यासीदशुभकोलाञ्च सामाचार्यासीदमुककालाच* ४२ २ श्रीसुधर्मस्वामिनोऽ श्रीसुधर्मस्वामितोऽx ४२ ४ सामायिक ठाहं (संदि-क्षमा-इच्छा. सामायिक संदिसावओ इच्छं क्षमा० इच्छा० सामाले) सामायिक ठाहं* ४२ ९ तद्वयवच्छेदे तयच्छेदेx ४२ १० सत्कथं स्यात्तर्हि ?, संकथं स्यात्तहि । ४२ १३ प्राक्तयुक्तिमादाय प्रागुक्तयुक्तिमादाय* ४३ ३ विधिः क्वाप्युपलभ्यते इति, विधिः परंपरागतगणे क्वाप्युपलभ्यते इति* ४३ ४ सर्वेषामप्यत्यन्तानीहशत्वात् सर्वेषामप्यत्यन्तानिष्टत्वात्* ४३ ५ वा तं विधि वामुं विधिंx ४३ ११ किंतु ईर्यादिविधिायुक्तः क्रियते किंत्वीर्याविषयकशूायुक्तः (किंत्वीर्याविषयकायुक्तः) ४४ ४ स्वयमुदरमामर्थ स्वयमुदरमामृद्य ४४ ७/८०नुसारेण सामाचारी० ०नुसारेण वृद्धवादेन च सामाचारी , ४४ १० केन नाम्ना? जिनदत्तादेरेव इति। यद्वा ईर्याद्वयमपि जिनदत्ताचार्यादेवावगं तव्यं पौषधविधिप्रकरणस्य त्वलीक (क) तन्नाम्ना जिनदत्तादेरेव* ४४ १२ ईर्यावयमपि जिनदत्ताचार्यादेरेव- नथी* गंतव्यं ४४ १४ तद्वैरिणीव तद्वैरिणि च* ४५ ६ श्वेन विवादास्पदत्वं ब्रूमः वेन विवादास्पदत्वात्कथं निर्णय इति चेत् न । प्रवचनाविरोधे कथंचिद्भेदसद्भावेपि विवादास्पदत्वाभावात्सुखेन निर्णयात् । न हि केवलं मेवमात्रेण विवादास्पदत्वं ब्रूमः* ४५ ७ कापि सामाचारी काचित् सामाचारी* ४६ १ उपधानरहितादिविषये उपधानवाहनादिविषये* ४६ ३ °भावात्, सिझति घरणरहिमा भावात् प्रवचनोपघातेन बोधिनाशप्रसंगाश्च । यद्यपि क्रियां कर्तुमशक्तास्तथापि बोधिस्तु रक्षणीयैव । यत उक्तं दसणभट्ठो भट्ठो दसणभट्ठस्स नत्थि निव्वाणं। सिजति चरणरहिआ*
SR No.022156
Book TitleTattva Tarangini Anuwad
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherShasankantakoddharak Gyanmandir
Publication Year1963
Total Pages318
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy