________________
__ठलीयामंडन मूलनायक श्री आदिनाथाय नमो नमः मुद्रित श्री तत्त्वतरंगिणी ग्रन्थरत्नना पाठान्तरो.
से....शो....घ....कःपू. शासनकंटकोद्धारक शिष्यरत्न ज्योतिर्विद् पू. मुनि श्री नरेन्द्रसागरजी म.
પૃષ્ઠ–પંક્તિ મુદ્રિત પાઠ
હસ્તલિખિત પાઠ १ १ श्रीस्याद्वादवादिने नमः श्री स्याद्वादवादिनेऽहते नमः १ ४ तत्ततरंगिणि जहासुतं
तत्ततरंगिणिमहामुत्तं १ ५ तत्त्वतरंगिणी
तत्त्वतरंगिणीx १ ८ सा लक्ष्मीः तीर्थंकरपादसेवा तयाराति सां लक्ष्मी तीर्थंकरपादसेवात आरातिx १ ८ एकार्थतया (च)
एकार्थतया वा* २१० केचित्पंचदश्यां पाक्षिकत्वेन केचित्पंचदशी पाक्षिकत्वेन* ५ ५ युक्तमेव, चतुर्दशी ( अह चउइसी तो युक्तमेव । चतुर्दशीमन्तरेण तत्कृत्यस्य निषि
पक्खिय) पडिकमिय साहुविस्लामणं द्धत्वात्। यदुक्तं पौषधविधिप्रकरणे। जह तमि कुणइत्ति (भवदाप्तोक्तेः) दिणे चउद्दसी तो पक्खियं चाउम्मासियं अह
न तो देवसियं संवच्छरियं पडिक्कमिय साहु
विस्सामणं कुणइ त्ति ।* ६ २ (वा) कनकरत्नशानं भ्रान्तं कनकरत्नशानं वा भ्रान्तं* ६ ११ युक्तिरिक्तत्वात् , न च
अत्र च युक्तिरिक्तत्वात् तव ६ १२ तत्स्थित्यै
तत्स्थितये* ७ ३ यतस्तत्संबन्ध्यपि
यतस्तत्संबद्धमपि ७ ६ वेति गम्यं
चेति गम्यं* ७ ७ एवं त्रुटिततिथिसंयुक्ता तिथिः एवं त्रुटिता-तिथिसंयुक्ता तिथिक ८ १ तत्कार्यप्रसाधनाभावात्-तत्कार्य तत्कार्यप्रसाधनाभावात् रत्नकार्यox ९ १ सर्वस्यापि कारणं
सर्वस्यापि कार्यस्य कारणं ९ २ पूर्णिमाभावश्चतुर्दश्या
पूर्णिमा तावश्चतुर्दरबार ९ १३ तदाराधनं हि तावद्भवितु० तदाराधनं हिताय भवितु ९१३ एवेत्यादिः लोकप्रसिद्धो
एवेत्यादिलोकप्रसिद्धो १० ३ राजलोकैरिति गम्यम् ,
लोकैरिति गम्यम् ।* १० ४ स्यादित्याद्यपि
स्यादित्यपि १० ७ पाक्षिककृत्यं
पाक्षिककृत्यं कर १० ८ आशायुक्तता चात्र
आज्ञा चात्र* १० १२ इत्यन्वयव्यतिरेकहेतुगभितं इत्यन्वयव्यतिरिक्ते हेतुगमितंक ११ ६ किंतु किं पुनः
किन्तु पुनः* ११ ६ चतुर्मास्यस्तिनः पौर्णमास्य चतुर्मास्यास्तिनः पौर्णमास्यर