________________
કૃતકૃત્યતા અનુભવવા હું આજે ધન્ય બન્યો છું.
ઉપદેશપદ વિવરણ મહાગ્રંથનો અનુવાદ કરી જે કંઇ પણ કુશલ ધર્મ ઉપાર્જન થયું હોય તેનાથી ‘સર્વ જીવો મૈત્રી આદિ ભાવનાઓ સહિત પ્રભુ શાસનના પૂર્ણ અનુરાગી બનો'
એ જ અંતિમ અભિલાષા.
-
૫૫૯
આદીશ્વર ધર્મશાળા
पायधुनी, मुंबई-3
सं. २०२८ हि. वैशान वहि उ આ. હેમસાગર સૂરિ
बुधवार ता. ३१-५-७२
પુનઃસંપાદકની પ્રશસ્તિ
श्री तपागच्छ मंडन कच्छवागड़ देशोद्वारकं दादाश्री जितविजय मुनि पुंगवच्च शिष्यवर्य १००८ श्रीमद् हीर विजय मुनि पुंगवस्य शिष्यवर्य १००८ श्रीमद् अनुयोगाचार्य पंन्यास प्रवर श्री तिलकविजय गणिवर्याणां शिष्यरत्न परमपूज्य आचार्य देवश्री रत्नशेखर सूरीश्वराणां शिष्य रत्न परम पूज्य युवाचार्य श्रीमद् विजय रत्नाकर सूरीश्वराणां शिष्यरत्न मुनि रत्नत्रय विजय एवं मुनि रत्नज्योत विजय मुनिवराभ्यां उपदेशपद भाषांतर पुनः प्रकटीकृतः महाराष्ट्र देशे सातारा नगरे श्री कुंथुनाथ जिनप्रासाद सान्निध्ये वि.सं. २०६० वर्षे दीपावली दिने शुक्रवासरे अयं ग्रंथो वाचक वर्गस्य कल्याणकारको भूयात् ।
॥ शुभं भवतु ॥