________________
कूपदृष्टान्तविशदीकरण-ग्रन्थस्य मूलपाठः
नमिऊण महावीरं तिर्यासंद - णमंसियं महाभागं । विसईकरेमि सम्मं, दव्वथए कूवदिट्ठ तं कूव दिट्ठतं ॥ १ ॥
सपरोवयारजणगं, जणांण जह कूवखणणमाइट्ठ । अकसिणपवत्तगाणं, तह दव्वथओ वि विओ ।। २ ।। ईसि दुट्ठत्ते जं, एयस्य नवंगिवित्तिका रेणं । संजोवणं कथं तं विहिविरहे भत्तिमहिकिच्च ॥ ३ ॥
इहरा कहेंचि वयण, कायव हे कह णु होज्ज पूयाए । न य तारिसो तवस्सी, जंपइ पुव्वावरविरुद्धं ॥ ४ ॥ संभावरणे विसद्दो, दिट्ठ तोडनणुगुणो पयंसेइ । सामण्णाणुमईए, सूरी पुण अंसओ बाहं ॥ ५ ॥ दुग्गयनारीणाया, जइवि पमाणीकया हवइ भती । तहवि अजयणाजणिआ, हिंसा अन्नाणओ होइ ॥ ६ ॥ सुद्धासुद्धो जोगो, एसो वबहारदंसणाभिमओ । णिच्छयणओ उ णिच्छइ, जोगज्भवसाणमिस्सत्तं ॥ ७ ॥