SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ विशदीकरण गा०] जं पुण णिरभिस्संगं धम्मा एसो अणेगसत्तहिओ। णिरूवमसुहसंजणओ अउव्वचिंतामणीकप्पो ॥१॥ तो एयाणुढाणं हियमणु-(ह) वहयं पहाणभावस्स । तेसि पवित्तिसरूवं अत्थावत्तीइ तमट्ठ ॥२॥ (पू० पं० ३८-३९) यत्पुनस्तीर्थकरत्वप्रार्थनं निरभिष्वङ्ग तददुष्टमिति सम्बन्धः ॥ यथा धर्मात्कुशलानुष्ठानादेव तीर्थकरो भवतीति गम्यम् । किम्भूतः ? अनेकसत्त्व हितः निरुपमसुखसजननः, अपूर्वचिन्तामणिकल्पः । तत्तस्मादेतत्तीर्थकरानुष्ठानं धर्मदेशनादि-हितं पथ्यमनुपहतमप्रतिघातं इति गम्यः । इति प्रधान (ग)भावस्य एवम्भूतसुन्दराध्यवसायस्य, तस्मिन् धर्मदेशनादौ जिनानुष्ठाने प्रवृत्तिस्वरूपं = प्रवर्तनस्वभावं, अर्थापत्त्या न्यायतः साभिष्वङ्गस्य तीर्थकरत्वप्रार्थनस्य दुष्टत्वान्यथानुपपत्त्या निरभिष्वङ्ग तददुष्टमिति न्यायप्राप्तम् । न च वैयधिकरण्यं, पुत्रस्य ब्राह्मणत्वाऽन्यथानुपपत्त्या पित्रोर्ब्राह्मणत्वं न्याय्य मितिवदुपपत्तिरिति भावः । उभयभावोपरागविनिमुक्ततीर्थकरत्वप्रार्थना कि रूपेति चेत् ? औदयिकभावप्रार्थनाविशिष्टा निदान, क्षायिकभावप्रार्थनाविशिष्टा चाऽनिदानम् । वैशिष्ट्य सामानाधिकरण्य-तत्तयवधानाभावकूटसम्बन्धाभ्याम् । समूहालम्बनेच्छायां तु मानाभावो, भावे वाऽऽस्तां निदानत्वाऽनिदानत्वे अव्याप्यवृत्ति
SR No.022149
Book TitlePanchgranthi 108 Bol Sangraha Shraddhanajalpattak Adharsahasshilangrath Kupdrushtantvishadikaran Kaysthitistavan
Original Sutra AuthorN/A
AuthorYashovijay Gani, Yashodevsuri
PublisherYashobharti Jain Prakashan Samiti
Publication Year1980
Total Pages140
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy