________________
(८७) वेदनीय कर्म नो नाश थया बाद प्रात्मा ना ज्ञानादि गुणो थी प्राप्त थाय छे. अने सिद्धो ने वेदनीय कर्म नो नाश थवा थी ज्ञानादि गुणों द्वारा आत्मा नु अनंत सुख प्राप्त थाय छे, माटे सिद्धो ने ज्ञान एज सुख होय छे. मूलम्यथेहलोके किल कश्चिदङ्गी, ज्वगदिबापाविधुरः कदाचित् । निद्रां प्रकुर्वनिति तनात सुख करोत्येष नबोधनीयः ११ इत्युच्यतेतस्यनतत्र किच्च च्छतःसुख नापिक्रिया निरीक्ष्यते । तथापि सुप्तस्य नरस्यसौख्यं वाच्यं यथास्याद्भवितद्वदेव १२ जाग्रत्सु सिद्धषु सदैव सौख्यं. विनेन्द्रिय द्वतसमुत्थभोगम् । यहाहि योगो निजक बाधा-मृतबिन्नस्मिसुखोतिपन्ता १३ तथाचकोऽपोहमुनियोक्तः सन्तुष्टिपुष्टाविजितेन्द्रियार्थः । अन्येनपुंसापरिपृच्छयतेचेत्. त्वकोदृशोऽसोतिसुखीसजल्पेत् १४ तस्मिन्क्षणेतस्यनकोऽपिवस्तुनः,शःसतोनवचभुक्तियुक्ति । गन्धग्रहोंनोनचहक्छुतोतदा, नपाणिपादादिभव क्रियापिच १५ तथापि मन्तोषवताहमस्मि, सुखीति भूयः प्रतिगद्यतेऽतः । तज्ज्ञानसौख्यं हिसएक्वेत्ति, न ज्ञानहीनोगदितु समर्थः १६
गाथार्थ- जेम अहियां संसार मां कोई प्राणी ताव आदि नी पीड़ा थी दुःखी थयेलो होय ते समये कदाचित् निद्रा लेतो होय त्यारे सगां संबंधीग्रो एम कहे छे के पा सुख मां छे माटे कोईए जगाड़वो जोइये नहीं.