SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ 999009000099•••••••••••••••••••••••••••• क पद प्राप्तवान् यः पर सूरिमुख्य गते वत्सरे वैक्रमे शस्तपुण्ये | मनोजेषु सप्तर्षित-त्वेन्दुसङख्ये महीसानके जैन तीर्थ प्रसिद्धे ॥१३॥ यदीय' मनः त्यागवैराग्यपृतम्, मुख सौम्ययुक् शारदः पूर्ण चन्द्रः । सुधास्पर्द्विनी वाग्यदीया सुमिष्टा, सुवर्ण स्तुवै सिद्धिरि सुभद्रम् ||१४|| विशुद्धात्मना दीक्षिता भूरि भव्याः, असाराच्च सर्गात् स्वयं' चोधृताश्च । श्रतोपासनां कुर्वतां वासराणि व्यतीयुश्च तेषां शुचीनां मुनीनाम ||१५|| यतीनां गुरोः सिद्धसुरेश्च जातः, सुखात्रासभृः स्वर्निवासस्तदानीम् समाधिस्थत विक्रमाद वत्सरेऽत्र तिथी - शून्य - हस्तप्रमे शोभने वै ॥ १६ ॥ वृत्तानां भव्यानां ज्ञान श्लोकानां विविधैः श्रेयसे सास्तु दर्शन - चारित्रव्यक्तगुणा विशते: स्रक्च विक्रमाख्यस्य भूपस्य द्विसहस्री च वर्षाणां तस्यां पुष्पैर्वर्णगन्धैर्म नोहरा । कण्ठस्था स्तुतिमालिका ||१७|| गुरोः पदाः मुन्यरविन्द सन्दृब्धा सालङकारा स्तुतिः साध्वी वासौ राजनगरमध्यस्था पञ्चत्रिंशाधिके श्रद्धाञ्जलिं सुगन्धिनी । कार्पिता ||१८|| गते करोम्यहम् ||१९|| प्रसादिनी । वन्दनमर्हति ॥ २० ॥ विद्याशालेति विश्रुता । स्थित्वा चतुर्मासी व्यरचि स्तुतिमङ्गला ||२१|| [23 ••••••••••••• UP an
SR No.022146
Book TitleDharm Sangraha Bhashantar Saroddhar Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherSubaji Ravchand Jechand Jain Vidyashala Trust
Publication Year1981
Total Pages330
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy