SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ ધર્મધ્યાન उवओग लक्खणमणाइणिहणमत्थ तर सरीराओ । जीवमवि कारि भोयं च सयस्ल कम्मस्स ॥ ५५ ॥ " तस्स य सकम्मजणिय' जम्माइजलं कसायपायालौं । वसणस सावयमणं मोहावत्तं महाभीम ॥ ५६ ॥ • अण्णाणमारुपरिय- संजोग विजेाग-बी इसंताणं । संसारसागरमणोरपारमसुह विचितेजा ॥ ५७ ॥ 9 तस्य य संतरणसह सम्म सणसुबंधण अणघ । कण्णधार चारितमयं महापायं ॥ ५८ ॥ • संवरकयनिच्छिद तवपवणाइद्ध जइणतरवेग | वेरग्गमग्गपडिय विसोत्तियावीइ निक्खोभ ॥ ५९ ॥ ̈ आरोद मुणिवणिया महग्घसीलंगरयणपडि पुन्न । जह तं निव्वाणपुर सिग्धमविग्घेण पावति ॥ ६० ॥ 6 तत्थ य तिरयण - विजिअ गम इयमेगंतियं निराबाहौं । साभावियं निरूवम' जह सेक्स अक्खयमुवे ति ॥ ६१ ॥ ૧૮૩ ୧ किं बहुणा ? सव्वं चिय जीवाइपयत्थ वित्थरे| वेयं । सज्वनय समूहमय झापज्जा समयसग्भावं ॥ ६२ ॥ अर्थ :- ६५२ (थोथा ' संस्थानवियय 'भांशु मितवे ? ચિતવે? તા કે) જિનેશ્વર ભગવાને ઉપદેશેલ ધર્માસ્તિકાયાદિ ક્બ્યાનાં लक्षण, याहृति, व्याधार, अमर, प्रभाग ाने उत्याह-व्ययश्रीव्यादि के पर्याय ( ते भिंतवे; वणी) પર(ચાથા ઉપજિનાક્ત અનાદિ-અનંત પંચાસ્તિકાયમય લાકને नाभाहि ( नाभ-स्थापना- द्रव्य-क्षेत्राण-लाव - पर्यायलो ) लेथी ८ प्रहार तथा अधो-मध्य-अर्ध्व खेभ भ अङ्गारे ( भिंतवे; मां ) ७५४ ( धर्म-धम्भा याहि सात पाताल ) भूभियो,
SR No.022141
Book TitleDhyan Shatak
Original Sutra AuthorN/A
AuthorJinbhadra Gani, Bhanuvijay
PublisherDivyadarshan Karyalay
Publication Year1972
Total Pages346
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy