________________
સેવન કરવું અને પંચમહાવ્રતના પાલનરૂપ ઉચિત કર્તવ્ય આશંસારહિત થઈ નિરંતર કરવું એમ પરમ મુનિ શ્રી वीतरागनुं वयन - खाज्ञा छे.
मूलम् : (२९) अबुज्झमाणेसु च कम्मपरिणईए विहेज्जा जहासत्तिं तदुवकरणं आओवायसुद्धं समईए । कयण्णुया खु एसा । करुणा य धम्मपहाणजणणी जणम्मि । तओ अणुण्णाए पडिवज्जेज्ज धम्मं । अण्णहा अणुवहे चेवोवहाजुत्ते सिया । धम्माराहणं खु हियं सव्वसत्ताणं । तहा तहेयं संपाडेज्जा । सव्वहा अपडिवज्जमाणे चएज्ज ते अट्ठाणगिलाणो सहत्थ चागनाएणं ।
छाया : (२९) अबुध्यमानेषु च कर्मपरिणत्या विदध्याद्यथाशक्ति तंदु पकरणमायो पायशुद्धं स्वमत्या । कृतज्ञता खल्वेषा करुणा च धर्मप्रधानजननी जने । ततोऽ ऽनुज्ञातः प्रतिपद्येत धर्मं । अन्यथाऽनुपध एवोपधियुक्तः स्यात् । धर्माराधनं खलु हितं सर्वसत्त्वानां । तथा तथैतत् संपादयेत् । सर्वथाऽप्रतिपद्यमानान् त्यजेत् तान् अस्थानग्लानौषधार्थत्यागज्ञातेन ।
९४
श्री पञ्चसूत्रम