SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ वोच्छिदित्तए । अहं पि तुम्हाणुमईए साहेमि एयं निविण्णो जम्ममरणेहिं । समिज्झइ य मे समीहियं गुरुपभावेणं । एवं सेसे वि बोहेज्जा। तओ सममेएहिं सेवेज्ज धम्मं । करेज्जोचियकरणिज्जं निरासंसो हु सव्वदा। एयं परममुणिसासणं ।। - छायाः (२८) विपरीतश्च संसारोऽस्या: अनवस्थित स्वभावः । अत्र खलु सुख्यप्यसुखी, सदष्यसत्, स्वप्न इव सर्वमालमालमिति । ततोऽलमत्र प्रतिबन्धेन । कुरुत ममानुग्रहं। उद्यच्छतैनं व्यवच्छेत्तुं । अहमपि युष्माकमनुमत्या साधयाम्येतत् । निर्विणो जन्ममरणाभ्यां । समृद्ध्यति च मम समीहितं गुरुप्रभावेण । एवं शेषाण्यपि बोधयेत् । ततः सममेभिः सेवेत धर्म। कुर्यादुचितकर्तव्यं निराशंस एव सर्वदा । एतत् परममुनिशासनम् । शब्दार्थ : अ = તથા संसारो = આ સંસાર इमीए = આ સિદ્ધિથી विवरीओ = વિપરીત अणवद्विअसहावो = सनवस्थित स्वभाववालो छ खलु = નિશ્ચ ९० श्री पञ्चसूत्रम्
SR No.022133
Book TitlePanchstura
Original Sutra AuthorHaribhadrasuri
Author
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages208
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy